Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

अहयोऽशनिनि:श्वासा वमन्तोऽग्निं रुषाक्षिभि: ।
अभ्यधावन् गजा मत्ता: सिंहव्याघ्राश्च यूथश: ॥ २६ ॥

Text

Verš

ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ
ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ

Synonyms

Synonyma

ahayaḥ — serpents; aśani — thunderbolts; niḥśvāsāḥ — breathing; vamantaḥ — vomiting; agnim — fire; ruṣā-akṣibhiḥ — with angry eyes; abhyadhāvan — came forward; gajāḥ — elephants; mattāḥ — mad; siṁha — lions; vyāghrāḥ — tigers; ca — also; yūthaśaḥ — in groups.

ahayaḥ — hadi; aśani — blesky; niḥśvāsāḥ — syčící; vamantaḥ — chrlící; agnim — oheň; ruṣā-akṣibhiḥ — se zlověstnýma očima; abhyadhāvan — přiblížili se; gajāḥ — sloni; mattāḥ — šílení; siṁha — lvi; vyāghrāḥ — tygři; ca — také; yūthaśaḥ — v hordách.

Translation

Překlad

Dhruva Mahārāja also saw many big serpents with angry eyes, vomiting forth fire and coming to devour him, along with groups of mad elephants, lions and tigers.

Dhruva Mahārāja také viděl mnoho velkých hadů se zlověstnýma očima, jak chrlí oheň a chtějí ho pozřít. Následovaly je hordy šílených slonů, lvů a tygrů.