Skip to main content

Text 44

Sloka 44

Devanagari

Dévanágarí

सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥

Text

Verš

siddhān vidyādharāṁś caiva
tirodhānena so ’sṛjat
tebhyo ’dadāt tam ātmānam
antardhānākhyam adbhutam
siddhān vidyādharāṁś caiva
tirodhānena so ’sṛjat
tebhyo ’dadāt tam ātmānam
antardhānākhyam adbhutam

Synonyms

Synonyma

siddhān — the Siddhas; vidyādharān — Vidyādharas; ca eva — and also; tirodhānena — by the faculty of remaining hidden from vision; saḥ — Lord Brahmā; asṛjat — created; tebhyaḥ — to them; adadāt — gave; tam ātmānam — that form of his; antardhāna-ākhyam — known as the Antardhāna; adbhutam — wonderful.

siddhān — Siddhy; vidyādharān — Vidyādhary; ca eva — a také; tirodhānena — schopností zůstávat skrytý před zraky; saḥ — Pán Brahmā; asṛjat — stvořil; tebhyaḥ — jim; adadāt — dal; tam ātmānam — tuto svoji podobu; antardhāna-ākhyam — která se nazývá Antardhāna; adbhutam — úžasnou.

Translation

Překlad

Then Lord Brahmā, by his ability to be hidden from vision, created the Siddhas and Vidyādharas and gave them that wonderful form of his known as the Antardhāna.

Potom Pán Brahmā svou schopností zůstávat skrytý před zraky ostatních stvořil Siddhy a Vidyādhary a dal jim tuto svou úžasnou podobu, která se nazývá Antardhāna.

Purport

Význam

Antardhāna means that these living creatures can be perceived to be present, but they cannot be seen by vision.

Antardhāna je taková podoba živých bytostí, jejíž přítomnost lze vnímat, ale není možné ji vidět.