Skip to main content

Text 44

Text 44

Devanagari

Devanagari

सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥

Text

Texto

siddhān vidyādharāṁś caiva
tirodhānena so ’sṛjat
tebhyo ’dadāt tam ātmānam
antardhānākhyam adbhutam
siddhān vidyādharāṁś caiva
tirodhānena so ’sṛjat
tebhyo ’dadāt tam ātmānam
antardhānākhyam adbhutam

Synonyms

Palabra por palabra

siddhān — the Siddhas; vidyādharān — Vidyādharas; ca eva — and also; tirodhānena — by the faculty of remaining hidden from vision; saḥ — Lord Brahmā; asṛjat — created; tebhyaḥ — to them; adadāt — gave; tam ātmānam — that form of his; antardhāna-ākhyam — known as the Antardhāna; adbhutam — wonderful.

siddhān — a los siddhas; vidyādharān — a los vidyādharas; ca eva — y también; tirodhānena — con la facultad de permanecer oculto a la vista; saḥ — el Señor Brahmā; asṛjat — creó; tebhyaḥ — a ellos; adadāt — dio; tam ātmānam — esa forma suya; antardhāna-ākhyam — denominada Antardhāna; adbhutam — maravillosa.

Translation

Traducción

Then Lord Brahmā, by his ability to be hidden from vision, created the Siddhas and Vidyādharas and gave them that wonderful form of his known as the Antardhāna.

Luego, el Señor Brahmā, valiéndose de su poder de ocultarse a la vista, creó a los siddhas y vidyādharas, y les dio esa maravillosa forma suya que recibe el nombre de antardhāna.

Purport

Significado

Antardhāna means that these living creatures can be perceived to be present, but they cannot be seen by vision.

Antardhāna significa que a esas criaturas vivientes se las puede percibir cuando están presentes, pero la vista no puede verlas.