Skip to main content

Synonyma

bhūta-ātmānam
Nejvyšší Já ve všech bytostech — Śrīmad-bhāgavatam 3.29.27
ātmānam ca
a také sami sebe — Śrīmad-bhāgavatam 8.6.2
jagat-ātmānam
duše vesmíru — Śrīmad-bhāgavatam 4.9.34
nyarpita-ātmānam
živé bytosti, která se plně odevzdala — Śrīmad-bhāgavatam 6.2.5-6
parama-ātmānam
nejmilovanější Nadduši — Śrīmad-bhāgavatam 4.24.7
pratyak-ātmānam
Absolutní Pravdy — Śrīmad-bhāgavatam 3.25.27
Nadduše — Śrīmad-bhāgavatam 3.26.72
saha-ātmānam
i sebe samotnou — Śrīmad-bhāgavatam 10.8.37-39
somam ātmānam
v zastoupení živé bytosti známé jako Soma — Śrīmad-bhāgavatam 5.20.11
sva-ātmānam
nejdražšího — Śrīmad-bhāgavatam 6.18.75
svam ātmānam
svůj odraz — Śrīmad-bhāgavatam 3.23.30
sūryam ātmānam
Nadduši zastoupenou bohem Slunce — Śrīmad-bhāgavatam 5.20.3-4
tam ātmānam
tuto svoji podobu — Śrīmad-bhāgavatam 3.20.44
viśva-ātmānam
duši vesmíru — Śrīmad-bhāgavatam 8.3.26
ātmanā ātmānam
sám sebe — Śrīmad-bhāgavatam 3.20.45
ātmānam
mysli — Bg. 3.43
sebe — Bg. 4.7, Bg. 10.15, Bg. 13.30, Bg. 18.51-53, Śrīmad-bhāgavatam 3.8.17, Śrīmad-bhāgavatam 3.20.38, Śrīmad-bhāgavatam 3.20.49, Śrīmad-bhāgavatam 3.21.31, Śrīmad-bhāgavatam 3.22.4, Śrīmad-bhāgavatam 3.23.35, Śrīmad-bhāgavatam 3.23.44, Śrīmad-bhāgavatam 3.25.17, Śrīmad-bhāgavatam 3.27.15, Śrīmad-bhāgavatam 3.32.25, Śrīmad-bhāgavatam 4.5.5, Śrīmad-bhāgavatam 4.8.13, Śrīmad-bhāgavatam 4.9.67, Śrīmad-bhāgavatam 4.13.8-9, Śrīmad-bhāgavatam 4.17.21, Śrīmad-bhāgavatam 4.28.42, Śrīmad-bhāgavatam 5.9.3, Śrīmad-bhāgavatam 5.14.28, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 6.1.52, Śrīmad-bhāgavatam 6.4.49-50, Śrīmad-bhāgavatam 6.7.10, Śrīmad-bhāgavatam 6.12.12, Śrīmad-bhāgavatam 6.14.18, Śrīmad-bhāgavatam 6.14.39, Śrīmad-bhāgavatam 6.16.53-54, Śrīmad-bhāgavatam 6.17.19, Śrīmad-bhāgavatam 6.18.44, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 7.13.4, Śrīmad-bhāgavatam 8.2.25, Śrīmad-bhāgavatam 8.12.22, Śrīmad-bhāgavatam 8.12.29-30, Śrīmad-bhāgavatam 9.11.1, Śrīmad-bhāgavatam 9.14.44-45, Śrīmad-bhāgavatam 9.17.13, Śrīmad-bhāgavatam 10.6.4, Śrīmad-bhāgavatam 10.8.20, Śrīmad-bhāgavatam 10.13.18, Śrī caitanya-caritāmṛta Madhya 19.207-209, Śrī caitanya-caritāmṛta Madhya 22.96
podmíněnou duši — Bg. 6.5, Bg. 6.5
sebe (tělem, myslí a vlastním já) — Bg. 6.10
tělo, mysl a duši — Bg. 6.15
vlastního já — Bg. 6.20-23
vlastní já — Bg. 6.28, Śrīmad-bhāgavatam 1.7.5, Śrīmad-bhāgavatam 1.17.19, Śrīmad-bhāgavatam 2.2.16, Śrīmad-bhāgavatam 4.8.24, Śrīmad-bhāgavatam 4.8.33, Śrīmad-bhāgavatam 4.11.10, Śrīmad-bhāgavatam 4.11.29, Śrīmad-bhāgavatam 5.6.17, Śrīmad-bhāgavatam 6.8.11, Śrīmad-bhāgavatam 6.12.15, Śrīmad-bhāgavatam 7.6.17-18, Śrīmad-bhāgavatam 8.11.9
Nadduše — Bg. 6.29, Śrīmad-bhāgavatam 1.6.15, Śrīmad-bhāgavatam 2.2.31, Śrīmad-bhāgavatam 3.24.46, Śrīmad-bhāgavatam 3.33.30, Śrīmad-bhāgavatam 4.28.40, Śrīmad-bhāgavatam 4.28.53, Īśo 6
tvoje duše — Bg. 9.34
sám — Bg. 11.3, Śrīmad-bhāgavatam 4.26.12, Śrīmad-bhāgavatam 4.28.8
své Já — Bg. 11.4
Nadduši — Bg. 13.25, Śrīmad-bhāgavatam 1.5.21, Śrīmad-bhāgavatam 4.13.7, Śrīmad-bhāgavatam 6.3.16, Śrīmad-bhāgavatam 6.12.19, Śrīmad-bhāgavatam 6.18.35, Śrīmad-bhāgavatam 7.1.9, Śrīmad-bhāgavatam 7.7.48, Śrīmad-bhāgavatam 9.8.7
duši — Bg. 13.29, Śrīmad-bhāgavatam 1.15.42, Śrīmad-bhāgavatam 6.1.28-29, Śrī caitanya-caritāmṛta Antya 6.314
sám sebe — Bg. 18.16, Śrīmad-bhāgavatam 3.20.42, Śrīmad-bhāgavatam 5.1.36, Śrīmad-bhāgavatam 8.12.35, Śrīmad-bhāgavatam 10.7.23, Śrīmad-bhāgavatam 10.13.27
Paramātmā — Śrīmad-bhāgavatam 1.2.12, Śrīmad-bhāgavatam 3.29.22
duše — Śrīmad-bhāgavatam 1.4.32, Śrīmad-bhāgavatam 3.9.33, Śrīmad-bhāgavatam 3.14.46, Śrīmad-bhāgavatam 3.28.42, Śrīmad-bhāgavatam 4.20.11, Śrīmad-bhāgavatam 4.22.28, Śrī caitanya-caritāmṛta Madhya 20.162
nad sebou — Śrīmad-bhāgavatam 1.5.4, Śrīmad-bhāgavatam 1.16.31, Śrīmad-bhāgavatam 4.28.47
sebe samotného — Śrīmad-bhāgavatam 1.7.19
živá bytost — Śrīmad-bhāgavatam 1.9.43, Śrīmad-bhāgavatam 3.15.33, Śrīmad-bhāgavatam 6.16.52
mysl — Śrīmad-bhāgavatam 1.13.36, Śrīmad-bhāgavatam 3.28.35, Śrīmad-bhāgavatam 4.12.49-50, Śrīmad-bhāgavatam 4.18.1, Śrīmad-bhāgavatam 4.23.13, Śrīmad-bhāgavatam 5.26.39, Śrīmad-bhāgavatam 6.1.62, Śrīmad-bhāgavatam 6.2.41, Śrīmad-bhāgavatam 8.16.10
čistá živá bytost — Śrīmad-bhāgavatam 1.13.55
jeho vlasní já — Śrīmad-bhāgavatam 1.16.13-15
vlastní tělo — Śrīmad-bhāgavatam 1.16.20, Śrīmad-bhāgavatam 9.16.13
osobně — Śrīmad-bhāgavatam 1.18.28, Śrīmad-bhāgavatam 8.19.6, Śrīmad-bhāgavatam 9.8.15-16, Śrīmad-bhāgavatam 9.24.56, Śrīmad-bhāgavatam 10.1.68, Śrīmad-bhāgavatam 10.5.9, Śrī caitanya-caritāmṛta Ādi 3.22
úplná expanze — Śrīmad-bhāgavatam 2.4.7