Skip to main content

Text 22

Sloka 22

Devanagari

Dévanágarí

मुहूर्तमभवद् गोष्ठं रजसा तमसावृतम् ।
सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यत: ॥ २२ ॥

Text

Verš

muhūrtam abhavad goṣṭhaṁ
rajasā tamasāvṛtam
sutaṁ yaśodā nāpaśyat
tasmin nyastavatī yataḥ
muhūrtam abhavad goṣṭhaṁ
rajasā tamasāvṛtam
sutaṁ yaśodā nāpaśyat
tasmin nyastavatī yataḥ

Synonyms

Synonyma

muhūrtam — for a moment; abhavat — there was; goṣṭham — throughout the whole pasturing ground; rajasā — by big particles of dust; tamasā āvṛtam — covered with darkness; sutam — her son; yaśodā — mother Yaśodā; na apaśyat — could not find; tasmin — in that very spot; nyastavatī — she had placed Him; yataḥ — where.

muhūrtam — na okamžik; abhavat — byla; goṣṭham — celá oblast pastvin; rajasā — velkými částečkami prachu; tamasā āvṛtam — zahalena temnotou; sutam — svého syna; yaśodā — matka Yaśodā; na apaśyat — nemohla najít; tasmin — na tom místě; nyastavatī — položila Ho; yataḥ — kam.

Translation

Překlad

For a moment, the whole pasturing ground was overcast with dense darkness from the dust storm, and mother Yaśodā was unable to find her son where she had placed Him.

Prašná bouře na okamžik zahalila celou oblast pastvin hustou temnotou a matka Yaśodā nemohla najít svého syna tam, kde Ho položila.