Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

नापश्यत्कश्चनात्मानं परं चापि विमोहित: ।
तृणावर्तनिसृष्टाभि: शर्कराभिरुपद्रुत: ॥ २३ ॥

Text

Verš

nāpaśyat kaścanātmānaṁ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ
nāpaśyat kaścanātmānaṁ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ

Synonyms

Synonyma

na — not; apaśyat — saw; kaścana — anyone; ātmānam — himself; param ca api — or another; vimohitaḥ — being illusioned; tṛṇāvarta-nisṛṣṭābhiḥ — thrown by Tṛṇāvartāsura; śarkarābhiḥ — by the sands; upadrutaḥ — and thus being disturbed.

na — ne; apaśyat — viděl; kaścana — kdokoliv; ātmānam — sám sebe; param ca api — nebo někoho jiného; vimohitaḥ — zmatený; tṛṇāvarta-nisṛṣṭābhiḥ — zvířenými Tṛṇāvartou; śarkarābhiḥ — zrnky písku; upadrutaḥ — a tím zneklidněný.

Translation

Překlad

Because of the bits of sand thrown about by Tṛṇāvarta, people could not see themselves or anyone else, and thus they were illusioned and disturbed.

Kvůli zrnkům písku zvířeným Tṛṇāvartou lidé neviděli sami sebe ani nikoho jiného, a tak byli zmatení a zneklidnění.