Skip to main content

Text 1

Text 1

Text

Texto

sārvabhauma-gṛhe bhuñjan
sva-nindakam amoghakam
aṅgī-kurvan sphuṭāṁ cakre
gauraḥ svāṁ bhakta-vaśyatām
sārvabhauma-gṛhe bhuñjan
sva-nindakam amoghakam
aṅgī-kurvan sphuṭāṁ cakre
gauraḥ svāṁ bhakta-vaśyatām

Synonyms

Palabra por palabra

sārvabhauma-gṛhe — at the house of Sārvabhauma Bhaṭṭācārya; bhuñjan — while eating; sva-nindakam — a person who was criticizing Him; amoghakam — named Amogha; aṅgī-kurvan — accepting; sphuṭām — manifested; cakre — made; gauraḥ — Lord Śrī Caitanya Mahāprabhu; svām — His; bhakta-vaśyatām — obligation to His devotees.

sārvabhauma-gṛhe — en casa de Sārvabhauma Bhaṭṭācārya; bhuñjan — mientras comía; sva-nindakam — una persona que Le criticaba; amoghakam — llamada Amogha; aṅgī-kurvan — al aceptar; sphuṭām — manifestó; cakre — hizo; gauraḥ — el Señor Śrī Caitanya Mahāprabhu; svām — Suyo; bhakta-vaśyatām — agradecimiento para con Sus devotos.

Translation

Traducción

While Śrī Caitanya Mahāprabhu was taking prasādam at the house of Sārvabhauma Bhaṭṭācārya, Amogha criticized Him. Still, the Lord accepted Amogha, thereby showing how much He was obliged to His devotees.

Mientras Śrī Caitanya Mahāprabhu tomaba prasādam en casa de Sārvabhauma Bhaṭṭācārya, Amogha Le criticó. Aun así, el Señor aceptó a Amogha, mostrando así cuán endeudado Se siente hacia Sus devotos.