Skip to main content

Text 70

Text 70

Text

Texto

kṛṣṇa avatārite ācārya pratijñā kariyā
kṛṣṇa-pūjā kare tulasī-gaṅgājala diyā
kṛṣṇa avatārite ācārya pratijñā kariyā
kṛṣṇa-pūjā kare tulasī-gaṅgājala diyā

Synonyms

Palabra por palabra

kṛṣṇa — Lord Kṛṣṇa; avatārite — to cause His advent; ācārya — Advaita Ācārya; pratijñā — promise; kariyā — making; kṛṣṇa-pūjā — worship of Lord Kṛṣṇa; kare — does; tulasītulasī leaves; gaṅgā-jala diyā — with the water of the Ganges .

kṛṣṇa—Śrī Kṛṣṇa; avatārite—causar Su advenimiento; ācārya—Advaita Ācārya; pratijñā—promesa; kariyā—haciendo; kṛṣṇa-pūjā—adoración a Śrī Kṛṣṇa; kare—hace; tulasī—hojas de tulasī; gaṅgā-jala diyā—con agua del Ganges.

Translation

Traducción

With this consideration, Advaita Ācārya Prabhu, promising to cause Lord Kṛṣṇa to descend, began to worship the Supreme Personality of Godhead, Kṛṣṇa, with tulasī leaves and water of the Ganges.

Pensando de esta manera, Advaita Ācārya Prabhu, prometió causar el descenso de Śrī Kṛṣṇa y comenzó a adorar a la Suprema Personalidad de Dios, Kṛṣṇa, con hojas de tulasī y agua del Ganges.

Purport

Significado

Tulasī leaves and Ganges water, with, if possible, a little pulp of sandalwood, is sufficient paraphernalia to worship the Supreme Personality of Godhead. The Lord says in the Bhagavad-gītā (9.26):

Para adorar a la Suprema Personalidad de Dios basta contar con hojas de tulasī y agua del Ganges, y, si es posible, un poco de pulpa de sándalo. El Señor dice en la Bhagavad-gītā (9.26):

patraṁ puṣpaṁ phalaṁ toyaṁyo me bhaktyā prayacchati
tad ahaṁ bhakty-upahṛtam
aśnāmi prayatātmanaḥ
patraṁ puṣpaṁ phalaṁ toyaṁyo me bhaktyā prayacchati
tad ahaṁ bhakty-upahṛtam
aśnāmi prayatātmanaḥ

“If one offers Me with love and devotion a leaf, a flower, a fruit or water, I will accept it.” Following this principle, Advaita Prabhu pleased the Supreme Personality of Godhead with tulasī leaves and water of the Ganges.

«Si alguien Me ofrece con amor y devoción una hoja, una flor, fruta o agua, Yo lo aceptaré». Siguiendo este principio, Advaita Prabhu complació a la Suprema Personalidad de Dios con hojas de tulasī y agua del Ganges.