Skip to main content

Word for Word Index

advaita ācārya
Advaita Ācārya — CC Ādi 1.39, CC Ādi 3.95, CC Ādi 4.227-228, CC Ādi 13.54-55, CC Madhya 11.83, CC Antya 10.59
and Advaita Ācārya — CC Ādi 5.144-145
Śrī Advaita Ācārya — CC Ādi 5.146
Prabhu Advaita Ācārya. — CC Ādi 6.7
the supreme teacher (ācārya) Advaita Prabhu. — CC Ādi 6.29
advaita ācārya gosāñi
Śrī Advaita Ācārya Gosāñi — CC Ādi 3.74
śrī-advaita ācārya
to Śrī Advaita Ācārya — CC Ādi 6.118
advaita-ācārya-tanaya
the son of Advaita Ācārya — CC Ādi 10.150
advaita-ācārya
Advaita Ācārya — CC Ādi 5.147, CC Ādi 6.6, CC Ādi 6.21, CC Ādi 6.92, CC Ādi 6.113, CC Madhya 12.156, CC Madhya 13.31, CC Antya 6.245
the name Advaita Ācārya. — CC Ādi 6.30
Advaita Ācārya Prabhu — CC Ādi 6.33, CC Madhya 11.227
Śrī Advaita Prabhu — CC Ādi 17.298
Advaita Prabhu — CC Ādi 17.319
of Advaita Ācārya Prabhu — CC Madhya 10.78
Advaita Ācārya, or a teacher of impersonal monism — CC Madhya 12.193
to Advaita Ācārya — CC Antya 9.3, CC Antya 14.3, CC Antya 15.3
to Advaita Ācārya. — CC Antya 11.7
advaita-ācārya-bhāryā
the wife of Advaita Ācārya — CC Ādi 13.111
advaita-ācārya-gosāñi
Advaita Ācārya — CC Antya 7.17
Advaita Ācārya Gosvāmī — CC Antya 10.4
śrī-advaita-ācārya
Śrī Advaita Prabhu — CC Antya 20.144-146
ācārya advaitacandra
Ācārya Śrī Advaitacandra — CC Ādi 13.124
ananta ācārya
Ananta Ācārya — CC Ādi 8.59, CC Ādi 12.81
Ananta Ācārya. — CC Ādi 12.58
ācārya-anugrahāt
by the mercy of the spiritual master — ŚB 9.1.40
ataeva ācārya
therefore Advaita Ācārya — CC Madhya 16.225
bahu-ācārya
of many teachers — ŚB 10.40.8
balarāma-ācārya-gṛhe
at the house of Balarāma Ācārya — CC Antya 3.168
ācārya bale
Advaita Ācārya says — CC Madhya 3.73
Advaita Ācārya replies — CC Madhya 3.75
bauddha-ācārya
the leader in Buddhist philosophy — CC Madhya 9.47
the teacher of the Buddhist cult — CC Madhya 9.50
bhagavān ācārya
Bhagavān Ācārya — CC Ādi 10.135-136, CC Antya 2.84
bhagavān-ācārya
the devotee of Lord Śrī Caitanya Mahāprabhu named Bhagavān Ācārya — CC Antya 5.92
Bhagavān Ācārya — CC Antya 5.109, CC Antya 8.90-91, CC Antya 14.90
bhāgavata-ācārya
Bhāgavata Ācārya — CC Ādi 10.113, CC Ādi 12.58, CC Ādi 12.80
cakrapāṇi ācārya
Cakrapāṇi Ācārya — CC Ādi 12.58
candraśekhara ācārya
Candraśekhara Ācārya — CC Ādi 17.273
ācārya-caraṇe
at the lotus feet of Advaita Ācārya — CC Ādi 6.116
ācārya-dattam
given by Śukrācārya — ŚB 8.15.23