Skip to main content

Sloka 29

VERSO 29

Verš

Texto

tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro ’ṣṭāv upakḷptāḥ.
tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro ’ṣṭāv upakḷptāḥ.

Synonyma

Sinônimos

tām — ono velké město jménem Brahmapurī; anuparitaḥ — obklopující; loka-pālānām — vládců planet; aṣṭānām — osmi; yathā-diśam — podle stran; yathā-rūpam — přesně se podobající městu Brahmapurī; turīya-mānena — s rozměrem jen jedné čtvrtiny; puraḥ — města; aṣṭau — osm; upakḷptāḥ — umístěná.

tām — essa grande cidade chamada Brahmapurī; anuparitaḥ — circundando; loka-pālānām — dos governantes dos planetas; aṣṭānām — oito; yathā-diśam — de acordo com as direções; yathā-rūpam — em exata conformidade com a cidade de Brahmapurī; turīya-mānena — medindo apenas um quarto; puraḥ — cidades; aṣṭau — oito; upakḷptāḥ — situadas.

Překlad

Tradução

Brahmapurī obklopují na všech stranách sídla osmi hlavních vládců planetárních soustav, počínaje králem Indrou. Tato sídla se podobají Brahmapurī, ale zaujímají jen jednu čtvrtinu jeho velikosti.

Rodeando Brahmapurī em todas as direções, ficam as residências dos oito principais governantes dos sistemas planetários, começando com o rei Indra. Essas moradas, idênticas a Brahmapurī, têm um quarto do seu tamanho.

Význam

Comentário

Śrīla Viśvanātha Cakravartī Ṭhākura potvrzuje, že města Pána Brahmy a osmi podřízených vládců planetárních soustav, počínaje Indrou, jsou uvedena v dalších Purāṇách.

SIGNIFICADO—Śrīla Viśvanātha Cakravartī Ṭhākura confirma que outros Purāṇas fazem referência às cidades do senhor Brahmā e de outros oito governantes dos sistemas planetários, que, a exemplo de Indra, são subalternos.

merau nava-pūrāṇi syur
manovaty amarāvatī
tejovatī saṁyamanī
tathā kṛṣṇāṅganā parā
merau nava-pūrāṇi syur
manovaty amarāvatī
tejovatī saṁyamanī
tathā kṛṣṇāṅganā parā
śraddhāvatī gandhavatī
tathā cānyā mahodayā
yaśovatī ca brahmendra
bahyādīnāṁ yathā-kramam
śraddhāvatī gandhavatī
tathā cānyā mahodayā
yaśovatī ca brahmendra
bahyādīnāṁ yathā-kramam

Brahmovo město se nazývá Manovatī a města jeho pomocníků, jako je Indra a Agni, se nazývají Amarāvatī, Tejovatī, Saṁyamanī, Kṛṣṇāṅganā, Śraddhāvatī, Gandhavatī, Mahodayā a Yaśovatī. Brahmapurī se nachází uprostřed, obklopené dalšími osmi purī na všech stranách.

A cidade de Brahmā é conhecida como Manovatī, e as de seus assistentes, tais como Indra e Agni, são conhecidas como Amarāvatī, Tejovatī, Saṁyamanī, Kṛṣṇāṅganā, Śraddhāvatī, Gandhavatī, Mahodayā e Yaśovatī. Brahmapurī está situada no meio, e os outros oito purīs circundam-na em todas as direções.

Takto končí Bhaktivedantovy výklady k šestnácté kapitole pátého zpěvu Śrīmad-Bhāgavatamu, nazvané “Popis Jambūdvīpu”.

Neste ponto, encerram-se os Significados Bhaktivedanta do quinto canto, décimo sexto capítulo, do Śrīmad-Bhāgavatam, intitulado “Descrição de Jambūdvīpa”.