Skip to main content

Text 248

Text 248

Verš

Text

madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa
madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa

Synonyma

Synonyms

madhva-ācārya — Madhvācārya; āni' — poté, co přinesl; tāṅre — Jeho; karilā sthāpana — instaloval; adya-avadhi — až dodnes; sevā kare — uctívají; tattvavādi-gaṇa — tattvavādī.

madhva-ācārya — Madhvācārya; āni’ — bringing; tāṅre — Him; karilā sthāpana — installed; adya-avadhi — to date; sevā kare — worship; tattvavādi-gaṇa — the Tattvavādīs.

Překlad

Translation

Madhvācārya toto Božstvo tančícího Gopāla přinesl do Udupí a instaloval Ho v chrámu. Madhvācāryovi následovníci, známí jako tattvavādī, toto Božstvo dodnes uctívají.

Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.