Skip to main content

Text 248

Text 248

Text

Verš

madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa
madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa

Synonyms

Synonyma

madhva-ācārya — Madhvācārya; āni’ — bringing; tāṅre — Him; karilā sthāpana — installed; adya-avadhi — to date; sevā kare — worship; tattvavādi-gaṇa — the Tattvavādīs.

madhva-ācārya — Madhvācārya; āni' — poté, co přinesl; tāṅre — Jeho; karilā sthāpana — instaloval; adya-avadhi — až dodnes; sevā kare — uctívají; tattvavādi-gaṇa — tattvavādī.

Translation

Překlad

Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.

Madhvācārya toto Božstvo tančícího Gopāla přinesl do Udupí a instaloval Ho v chrámu. Madhvācāryovi následovníci, známí jako tattvavādī, toto Božstvo dodnes uctívají.