Skip to main content

Text 20

Text 20

Verš

Text

tāṅhāra vacana prabhu aṅgīkāra kaila
balabhadra-bhaṭṭācārye saṅge kari’ nila
tāṅhāra vacana prabhu aṅgīkāra kaila
balabhadra-bhaṭṭācārye saṅge kari’ nila

Synonyma

Synonyms

tāṅhāra vacana — jeho slova; prabhu — Śrī Caitanya Mahāprabhu; aṅgīkāra kaila — přijal; balabhadra-bhaṭṭācārye — Balabhadru Bhaṭṭācāryu; saṅge kari' nila — vzal s sebou.

tāṅhāra vacana — his words; prabhu — Śrī Caitanya Mahāprabhu; aṅgīkāra kaila — accepted; balabhadra-bhaṭṭācārye — Balabhadra Bhaṭṭācārya; saṅge kari’ nila — took with Him.

Překlad

Translation

Śrī Caitanya Mahāprabhu přijal žádost Svarūpy Dāmodara Paṇḍita a souhlasil, že s sebou Balabhadru Bhaṭṭācāryu vezme.

Thus Śrī Caitanya Mahāprabhu accepted the request of Svarūpa Dāmodara Paṇḍita and agreed to take Balabhadra Bhaṭṭācārya with Him.