Skip to main content

Synonyma

nīla-abja
modrých lotosů — Śrī caitanya-caritāmṛta Antya 18.94
nīla-abje
modré lotosové květy — Śrī caitanya-caritāmṛta Antya 18.94
nīla-alaka
namodralé kadeře — Śrīmad-bhāgavatam 4.7.20
bāṅṭi' nila
dělili se — Śrī caitanya-caritāmṛta Madhya 14.68
duṅhe saṅge nila
vzali oba dva s sebou. — Śrī caitanya-caritāmṛta Madhya 11.179
surendra-nīla-dyutiḥ
Kṛṣṇa, jehož tělesná záře připomíná drahokam indranīlaŚrī caitanya-caritāmṛta Antya 19.35
eka-patra nilā
vzal jednu stránku napsanou na palmovém listu — Śrī caitanya-caritāmṛta Antya 1.96
indra-nīla
drahokam indranīlaŚrī caitanya-caritāmṛta Antya 19.41
saṅge kari' nila
vzal s sebou. — Śrī caitanya-caritāmṛta Madhya 17.20
kāḍi' nilā
odebrala jsi — Śrī caitanya-caritāmṛta Antya 19.48
nīla-lohitaḥ
směs modré a červené. — Śrīmad-bhāgavatam 3.12.7
Rudra, jehož barvu tvoří smíšená modrá a červená — Śrīmad-bhāgavatam 3.12.15
ujjvala-nīla-maṇi
Ujjvala-nīlamaṇiŚrī caitanya-caritāmṛta Madhya 1.38
muluka nila
převzal tu oblast — Śrī caitanya-caritāmṛta Antya 6.18
māgi' nila
získal žebráním. — Śrī caitanya-caritāmṛta Madhya 12.73
nilā mūla
koupil jsi. — Śrī caitanya-caritāmṛta Antya 9.130
nila
odnesly. — Śrī caitanya-caritāmṛta Ādi 17.233
vzal — Śrī caitanya-caritāmṛta Madhya 1.119, Śrī caitanya-caritāmṛta Madhya 3.40, Śrī caitanya-caritāmṛta Madhya 4.199, Śrī caitanya-caritāmṛta Madhya 6.8, Śrī caitanya-caritāmṛta Madhya 6.31, Śrī caitanya-caritāmṛta Madhya 6.251, Śrī caitanya-caritāmṛta Madhya 9.203, Śrī caitanya-caritāmṛta Madhya 9.241
vzali — Śrī caitanya-caritāmṛta Madhya 1.216, Śrī caitanya-caritāmṛta Madhya 2.37, Śrī caitanya-caritāmṛta Madhya 12.202
unesla — Śrī caitanya-caritāmṛta Madhya 5.15
zmocnil se — Śrī caitanya-caritāmṛta Madhya 5.120, Śrī caitanya-caritāmṛta Madhya 5.121
unesl — Śrī caitanya-caritāmṛta Madhya 8.102
přinesli — Śrī caitanya-caritāmṛta Madhya 9.53
si vzal. — Śrī caitanya-caritāmṛta Madhya 9.208
vzal. — Śrī caitanya-caritāmṛta Madhya 9.209, Śrī caitanya-caritāmṛta Madhya 16.198
vzaly — Śrī caitanya-caritāmṛta Madhya 16.25
přivedl — Śrī caitanya-caritāmṛta Madhya 19.44
přijímal jsem — Śrī caitanya-caritāmṛta Antya 6.280
přinesl — Śrī caitanya-caritāmṛta Antya 15.68
nā nila
nepřijal — Śrī caitanya-caritāmṛta Madhya 10.108
ājñā nila
vyžádal svolení — Śrī caitanya-caritāmṛta Madhya 14.6
nāhi nilā
nepřijal — Śrī caitanya-caritāmṛta Madhya 20.76
nilā
vzal. — Śrī caitanya-caritāmṛta Antya 4.210
odebral. — Śrī caitanya-caritāmṛta Antya 6.323
přijímal — Śrī caitanya-caritāmṛta Antya 16.38
ā-nīla-niṣadha-āyatau
na severní straně až po horu zvanou Nīla a na jižní straně až po horu zvanou Niṣadha — Śrīmad-bhāgavatam 5.16.10
nīla
modravý — Śrīmad-bhāgavatam 2.2.11
tmavé — Śrīmad-bhāgavatam 3.20.31
tmavě modré — Śrīmad-bhāgavatam 3.21.9
modrý — Śrīmad-bhāgavatam 4.24.21, Śrī caitanya-caritāmṛta Madhya 9.156