Skip to main content

Synonyma

tāṅhāra agrete
před ním. — Śrī caitanya-caritāmṛta Madhya 15.121
tāṅhāra avasthā
o Jeho stavu — Śrī caitanya-caritāmṛta Antya 14.76
tāṅhāra bhajana
uctívání Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 9.139
tāṅhāra brāhmaṇī
jeho manželka — Śrī caitanya-caritāmṛta Madhya 7.52
tāṅhāra caraṇa-āśrita
všichni, kdo vyhledali útočiště u Jeho lotosových nohou — Śrī caitanya-caritāmṛta Ādi 11.2
tāṅhāra caraṇe
Jeho lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 1.26
její lotosové nohy — Śrī caitanya-caritāmṛta Madhya 15.53
jeho lotosové nohy. — Śrī caitanya-caritāmṛta Madhya 16.72
caritra tāṅhāra
o Jeho vlastnostech. — Śrī caitanya-caritāmṛta Madhya 17.105
tāṅhāra caritre
jeho chováním — Śrī caitanya-caritāmṛta Madhya 16.138
cākara tāṅhāra
jeho služebníci. — Śrī caitanya-caritāmṛta Madhya 18.208
tāṅhāra darśane
když ho viděli — Śrī caitanya-caritāmṛta Antya 2.21
tāṅhāra hāte dhari'
chytil ho za ruku a — Śrī caitanya-caritāmṛta Madhya 16.138
gaṇanā-tāṅhāra
je řazen. — Śrī caitanya-caritāmṛta Madhya 20.294
tāṅhāra gṛhiṇī
jeho manželka. — Śrī caitanya-caritāmṛta Antya 12.11
tāṅhāra kiṅkara
Jeho služebníci. — Śrī caitanya-caritāmṛta Ādi 6.84
tāṅhāra kṛpāya
jeho milostí — Śrī caitanya-caritāmṛta Ādi 17.59
tāṅhāra mahiṣī
jeho královna — Śrī caitanya-caritāmṛta Madhya 5.125
tāṅhāra māthāya
na jeho hlavu. — Śrī caitanya-caritāmṛta Madhya 18.209
tāṅhāra nartane
s tancem Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 6.104
tāṅhāra nāsāte
na nose královny — Śrī caitanya-caritāmṛta Madhya 5.126
tāṅhāra prabhāve
vzhledem k Jeho vlivu — Śrī caitanya-caritāmṛta Madhya 16.167
tāṅhāra sahite
s Ním. — Śrī caitanya-caritāmṛta Madhya 16.162-163
tāṅhāra sammati
její svolení — Śrī caitanya-caritāmṛta Madhya 13.24
tāṅhāra samāna
v učenosti se vyrovnal Prakāśānandovi Sarasvatīmu — Śrī caitanya-caritāmṛta Madhya 25.23
tāṅhāra santoṣe
potěšením Pána — Śrī caitanya-caritāmṛta Madhya 5.24
tāṅhāra sevana
služba Jemu. — Śrī caitanya-caritāmṛta Madhya 18.196
tāṅhāra tanaya
jeho syn. — Śrī caitanya-caritāmṛta Ādi 11.38
tāṅhāra
jich všech — Śrī caitanya-caritāmṛta Ādi 1.35
Jeho — Śrī caitanya-caritāmṛta Ādi 1.42, Śrī caitanya-caritāmṛta Ādi 1.81, Śrī caitanya-caritāmṛta Ādi 2.12, Śrī caitanya-caritāmṛta Ādi 2.16, Śrī caitanya-caritāmṛta Ādi 3.59, Śrī caitanya-caritāmṛta Ādi 3.88, Śrī caitanya-caritāmṛta Ādi 4.95, Śrī caitanya-caritāmṛta Ādi 4.121, Śrī caitanya-caritāmṛta Ādi 4.270, Śrī caitanya-caritāmṛta Ādi 5.4, Śrī caitanya-caritāmṛta Ādi 5.227, Śrī caitanya-caritāmṛta Ādi 6.91, Śrī caitanya-caritāmṛta Ādi 6.92, Śrī caitanya-caritāmṛta Ādi 7.2, Śrī caitanya-caritāmṛta Ādi 7.57, Śrī caitanya-caritāmṛta Ādi 13.122, Śrī caitanya-caritāmṛta Ādi 17.299, Śrī caitanya-caritāmṛta Madhya 3.21, Śrī caitanya-caritāmṛta Madhya 9.112, Śrī caitanya-caritāmṛta Madhya 9.135, Śrī caitanya-caritāmṛta Madhya 17.106, Śrī caitanya-caritāmṛta Madhya 18.194, Śrī caitanya-caritāmṛta Antya 15.60, Śrī caitanya-caritāmṛta Antya 15.61
Pána — Śrī caitanya-caritāmṛta Ādi 1.44
Jeho oddaného — Śrī caitanya-caritāmṛta Ādi 1.100
o Něm — Śrī caitanya-caritāmṛta Ādi 2.81
Jeho. — Śrī caitanya-caritāmṛta Ādi 5.157, Śrī caitanya-caritāmṛta Ādi 7.56, Śrī caitanya-caritāmṛta Ādi 13.76, Śrī caitanya-caritāmṛta Antya 5.74, Śrī caitanya-caritāmṛta Antya 15.95
Śrī Śaṅkarācāryi — Śrī caitanya-caritāmṛta Ādi 7.110
Jeho (Nejvyššího Pána, Osobnosti Božství) — Śrī caitanya-caritāmṛta Ādi 7.112
jeho — Śrī caitanya-caritāmṛta Ādi 8.60, Śrī caitanya-caritāmṛta Ādi 8.63, Śrī caitanya-caritāmṛta Ādi 10.25, Śrī caitanya-caritāmṛta Ādi 10.103, Śrī caitanya-caritāmṛta Ādi 12.19, Śrī caitanya-caritāmṛta Ādi 12.28, Śrī caitanya-caritāmṛta Ādi 16.93, Śrī caitanya-caritāmṛta Madhya 1.14, Śrī caitanya-caritāmṛta Madhya 1.258, Śrī caitanya-caritāmṛta Madhya 3.65, Śrī caitanya-caritāmṛta Madhya 5.17, Śrī caitanya-caritāmṛta Madhya 7.65, Śrī caitanya-caritāmṛta Madhya 8.19, Śrī caitanya-caritāmṛta Madhya 10.52, Śrī caitanya-caritāmṛta Madhya 11.25, Śrī caitanya-caritāmṛta Madhya 12.55, Śrī caitanya-caritāmṛta Madhya 16.22, Śrī caitanya-caritāmṛta Madhya 16.24, Śrī caitanya-caritāmṛta Madhya 16.24, Śrī caitanya-caritāmṛta Madhya 17.172, Śrī caitanya-caritāmṛta Antya 2.52, Śrī caitanya-caritāmṛta Antya 5.43
jeho (Dāmodara Paṇḍita) — Śrī caitanya-caritāmṛta Ādi 10.33
Haridāse Ṭhākura — Śrī caitanya-caritāmṛta Ādi 10.44, Śrī caitanya-caritāmṛta Antya 3.227
jemu (starému brāhmaṇovi) — Śrī caitanya-caritāmṛta Madhya 5.17

Filter by hierarchy