Skip to main content

Text 58

Text 58

Verš

Text

ācāryaratna-ādi yata mukhya bhakta-gaṇa
madhye madhye prabhure karena nimantraṇa
ācāryaratna-ādi yata mukhya bhakta-gaṇa
madhye madhye prabhure karena nimantraṇa

Synonyma

Synonyms

ācāryaratna — Candraśekhara; ādi — a další; yata — všichni; mukhya bhakta-gaṇa — hlavní oddaní; madhye madhye — s časovými odstupy; prabhure — Śrī Caitanyu Mahāprabhua; karena nimantraṇa — zvali.

ācāryaratna — Candraśekhara; ādi — and others; yata — all; mukhya bhakta-gaṇa — chief devotees; madhye madhye — at intervals; prabhure — to Śrī Caitanya Mahāprabhu; karena nimantraṇa — gave invitations.

Překlad

Translation

Śrī Caitanyu Mahāprabhua pravidelně zvali všichni hlavní oddaní, v čele s Candraśekharem (Ācāryaratnou).

All the chief devotees, headed by Candraśekhara [Ācāryaratna], used to extend invitations to Śrī Caitanya Mahāprabhu periodically.