Skip to main content

Text 143

Text 143

Verš

Text

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā
paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā

Synonyma

Synonyms

paṇḍite lañā — beroucí Paṇḍita; yāite — jít; sārvabhauma — Sārvabhaumovi Bhaṭṭācāryovi; ājñā dilā — dal nařízení; bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya řekl; uṭha — prosím vstaň; aiche — takové; prabhura līlā — zábavy Pána.

paṇḍite lañā — taking the Paṇḍita; yāite — to go; sārvabhaume — unto Sārvabhauma Bhaṭṭācārya; ājñā dilā — gave an order; bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya said; uṭha — please get up; aiche — such; prabhura līlā — the way of the Lord’s pastimes.

Překlad

Translation

Śrī Caitanya Mahāprabhu Sārvabhaumovi Bhaṭṭācāryovi nařídil, aby vzal Gadādhara Paṇḍita s sebou. Bhaṭṭācārya řekl Gadādharovi Paṇḍitovi: „Vstaň! Takové jsou zábavy Śrī Caitanyi Mahāprabhua.“

Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, “Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.