Skip to main content

Text 325

Text 325

Verš

Text

trayodaśe mahāprabhura ‘janma-vivaraṇa’
kṛṣṇa-nāma-saha yaiche prabhura janama
trayodaśe mahāprabhura ‘janma-vivaraṇa’
kṛṣṇa-nāma-saha yaiche prabhura janama

Synonyma

Synonyms

trayodaśe — ve třinácté kapitole; mahāprabhura — Pána Śrī Caitanyi Mahāprabhua; janma — zrození; vivaraṇa — popis; kṛṣṇa-nāma-saha — společně se svatým jménem Pána Kṛṣṇy; yaiche — jak; prabhura — Pána; janama — zrození.

trayodaśe — in the thirteenth chapter; mahāprabhura — of Lord Śrī Caitanya Mahāprabhu; janma — of the birth; vivaraṇa — the description; kṛṣṇa-nāma-saha — along with the holy name of Lord Kṛṣṇa; yaiche — in what way; prabhura — of the Lord; janama — the birth.

Překlad

Translation

Třináctá kapitola popisuje zrození Śrī Caitanyi Mahāprabhua, které se událo za zpěvu svatého jména Kṛṣṇy.

The thirteenth chapter describes the birth of Śrī Caitanya Mahāprabhu, which took place with the chanting of the holy name of Kṛṣṇa.