Skip to main content

Text 325

Text 325

Text

Verš

trayodaśe mahāprabhura ‘janma-vivaraṇa’
kṛṣṇa-nāma-saha yaiche prabhura janama
trayodaśe mahāprabhura ‘janma-vivaraṇa’
kṛṣṇa-nāma-saha yaiche prabhura janama

Synonyms

Synonyma

trayodaśe — in the thirteenth chapter; mahāprabhura — of Lord Śrī Caitanya Mahāprabhu; janma — of the birth; vivaraṇa — the description; kṛṣṇa-nāma-saha — along with the holy name of Lord Kṛṣṇa; yaiche — in what way; prabhura — of the Lord; janama — the birth.

trayodaśe — ve třinácté kapitole; mahāprabhura — Pána Śrī Caitanyi Mahāprabhua; janma — zrození; vivaraṇa — popis; kṛṣṇa-nāma-saha — společně se svatým jménem Pána Kṛṣṇy; yaiche — jak; prabhura — Pána; janama — zrození.

Translation

Překlad

The thirteenth chapter describes the birth of Śrī Caitanya Mahāprabhu, which took place with the chanting of the holy name of Kṛṣṇa.

Třináctá kapitola popisuje zrození Śrī Caitanyi Mahāprabhua, které se událo za zpěvu svatého jména Kṛṣṇy.