Skip to main content

VERSO 16

Text 16

Texto

Texto

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ
kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

Sinônimos

Palabra por palabra

kuśāt — de Kuśa; pratiḥ — um filho chamado Prati; kṣātravṛddhāt — o neto de Kṣatravṛddha; sañjayaḥ — um filho chamado Sañjaya; tat­-sutaḥ — seu filho; jayaḥ — Jaya; tataḥ — dele; kṛtaḥ — Kṛta; kṛtasya — de Kṛta; api — bem como; jajñe — nasceu; haryabalaḥ — Haryabala; nṛpaḥ — o rei.

kuśāt — de Kuśa; pratiḥ — un hijo llamado Prati; kṣātravṛddhāt — el nieto de Kṣatravṛddha; sañjayaḥ — un hijo llamado Sañjaya; tat-sutaḥ — su hijo; jayaḥ — Jaya; tataḥ — de él; kṛtaḥ — Kṛta; kṛtasya — de Kṛta; api — así como; jajñe — nació; haryabalaḥ — Haryabala; nṛpaḥ — el rey.

Tradução

Traducción

De Kuśa, o neto de Kṣatravṛddha, nasceu um filho chamado Prati. O filho de Prati foi Sañjaya, e o filho de Sañjaya foi Jaya. De Jaya, nasceu Kṛta, e de Kṛta, o rei Haryabala.

Kuśa, el nieto de Kṣatravṛddha, tuvo un hijo llamado Prati. El hijo de Prati fue Sañjaya, y el hijo de Sañjaya fue Jaya. De Jaya nació Kṛta, y de Kṛta, el rey Haryabala.