Skip to main content

Word for Word Index

abuddhi-kṛtaḥ
convertido en necio — Śrīmad-bhāgavatam 3.10.17
adharma-kṛtaḥ
aquel que actúa de modo irreligioso — Śrīmad-bhāgavatam 1.17.22
anugrahaḥ kṛtaḥ
fue este un gran favor que él les hizo.Śrīmad-bhāgavatam 10.10.40
sva-bhṛtya-artha-kṛtaḥ
en beneficio de sus sirvientes — Śrīmad-bhāgavatam 3.4.25
asat-kṛtaḥ
faltado el respeto — Bg. 11.41-42
insultó — Śrīmad-bhāgavatam 3.1.14
insultado — CC Madhya-līlā 19.199-200
aviveka-kṛtaḥ
hecho bajo la influencia de la ignorancia, sin una reflexión madura — Śrīmad-bhāgavatam 6.17.30
cittī-kṛtaḥ
fija en la mente — Śrīmad-bhāgavatam 4.1.28
deha-kṛtaḥ
del padre — Śrīmad-bhāgavatam 4.3.13
deva-kṛtaḥ
creada por la voluntad suprema de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.20.13
dhik-kṛtaḥ
condenado — Śrīmad-bhāgavatam 7.8.53
kāt-kṛtaḥ
maltratado. — Śrīmad-bhāgavatam 6.7.11
kṛtaḥ
hecho — Śrīmad-bhāgavatam 1.2.5
desempeñó. — Śrīmad-bhāgavatam 1.17.17
hecha por ti — Śrīmad-bhāgavatam 2.1.1
has aceptado — Śrīmad-bhāgavatam 2.9.30
del creador — Śrīmad-bhāgavatam 3.12.27
mientras actuaba así — Śrīmad-bhāgavatam 3.12.52
ha sido hecho — Śrīmad-bhāgavatam 3.16.16
concedido — Śrīmad-bhāgavatam 3.22.7
fue hecho — Śrīmad-bhāgavatam 3.23.54, Śrīmad-bhāgavatam 4.14.9, Śrīmad-bhāgavatam 4.14.12
llevado a cabo — Śrīmad-bhāgavatam 3.23.55
aplicado — Śrīmad-bhāgavatam 3.25.20
ejecutando. — Śrīmad-bhāgavatam 3.32.20
hecho — Śrīmad-bhāgavatam 4.1.30, Śrīmad-bhāgavatam 4.7.13, Śrīmad-bhāgavatam 4.22.42, Śrīmad-bhāgavatam 5.5.19
hecha. — Śrīmad-bhāgavatam 4.21.25, Śrīmad-bhāgavatam 6.17.30
cuando se hace — Śrīmad-bhāgavatam 4.27.24
hecha — Śrīmad-bhāgavatam 5.10.5, Śrīmad-bhāgavatam 6.14.55, Śrīmad-bhāgavatam 6.15.8
hechos — Śrīmad-bhāgavatam 5.12.9
fijado — Śrīmad-bhāgavatam 5.21.13
hecho. — Śrīmad-bhāgavatam 6.5.37
terminado — Śrīmad-bhāgavatam 7.2.33
creados — Śrīmad-bhāgavatam 7.5.11
llevado — Śrīmad-bhāgavatam 7.15.14
hechas — Śrīmad-bhāgavatam 8.7.30
se hizo — Śrīmad-bhāgavatam 8.11.34
ha sido hecha por Ti — Śrīmad-bhāgavatam 8.22.16
hice — Śrīmad-bhāgavatam 8.23.2
aceptado — Śrīmad-bhāgavatam 8.24.50