Skip to main content

ŚB 9.17.16

Texto

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

Sinônimos

kuśāt — de Kuśa; pratiḥ — um filho chamado Prati; kṣātravṛddhāt — o neto de Kṣatravṛddha; sañjayaḥ — um filho chamado Sañjaya; tat­-sutaḥ — seu filho; jayaḥ — Jaya; tataḥ — dele; kṛtaḥ — Kṛta; kṛtasya — de Kṛta; api — bem como; jajñe — nasceu; haryabalaḥ — Haryabala; nṛpaḥ — o rei.

Tradução

De Kuśa, o neto de Kṣatravṛddha, nasceu um filho chamado Prati. O filho de Prati foi Sañjaya, e o filho de Sañjaya foi Jaya. De Jaya, nasceu Kṛta, e de Kṛta, o rei Haryabala.