Skip to main content

VERSOS 1-3

Texts 1-3

Texto

Text

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

Sinônimos

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; yaḥ — one who; purūravasaḥ — of Purūravā; putraḥ — son; āyuḥ — his name was Āyu; tasya — of him; abhavan — there were; sutāḥ — sons; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — and Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — also; vīryavān — very powerful; anenāḥ — Anenā; iti — thus; rāja-indra — O Mahārāja Parīkṣit; śṛṇu — just hear from me; kṣatravṛdhaḥ — of Kṣatravṛddha; anvayam — the dynasty; kṣatravṛddha — of Kṣatravṛddha; sutasya — of the son; āsan — there were; suhotrasya — of Suhotra; ātmajāḥ — sons; trayaḥ — three; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — thus; gṛtsamadāt — from Gṛtsamada; abhūt — there was; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — of whom (Śunaka); bahu-ṛca-pravaraḥ — the best of those conversant with the Ṛg Veda; muniḥ — a great saintly person.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; yaḥ — one who; purūravasaḥ — of Purūravā; putraḥ — son; āyuḥ — his name was Āyu; tasya — of him; abhavan — there were; sutāḥ — sons; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — and Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — also; vīryavān — very powerful; anenāḥ — Anenā; iti — thus; rāja-indra — O Mahārāja Parīkṣit; śṛṇu — just hear from me; kṣatravṛdhaḥ — of Kṣatravṛddha; anvayam — the dynasty; kṣatravṛddha — of Kṣatravṛddha; sutasya — of the son; āsan — there were; suhotrasya — of Suhotra; ātmajāḥ — sons; trayaḥ — three; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — thus; gṛtsamadāt — from Gṛtsamada; abhūt — there was; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — of whom (Śunaka); bahu-ṛca-pravaraḥ — the best of those conversant with the Ṛg Veda; muniḥ — a great saintly person.

Tradução

Translation

Śukadeva Gosvāmī disse: De Purūravā, veio um filho chamado Āyu, cujos poderosíssimos filhos foram Nahuṣa, Kṣatravṛddha, Rajī, Rābha e Anenā. Ó Mahārāja Parīkṣit, presta atenção enquanto falo acerca da dinastia de Kṣatravṛddha. O filho de Kṣatravṛddha foi Suhotra, que teve três filhos, chamados Kāśya, Kuśa e Gṛtsamada. De Gṛtsamada, veio Śunaka, e dele veio Śaunaka, o grande santo, o melhor entre aqueles que são versados no Ṛg Veda.

Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. O Mahārāja Parīkṣit, now hear about the dynasty of Kṣatravṛddha. Kṣatravṛddha’s son was Suhotra, who had three sons, named Kāśya, Kuśa and Gṛtsamada. From Gṛtsamada came Śunaka, and from him came Śaunaka, the great saint, the best of those conversant with the Ṛg Veda.