Skip to main content

VERSO 4

Text 4

Texto

Text

kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ
kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ

Sinônimos

Synonyms

kāśyasya — de Kāśya; kāśiḥ — Kāśi; tat-putraḥ — seu filho; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — ele se tornou pai de Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — de Dīrghatama; āyuḥ­veda-pravartakaḥ — o inaugurador da ciência médica, o āyurveda; yajña-bhuk — o desfrutador dos resultados dos sacrifícios; vāsudeva­-aṁśaḥ — a encarnação do Senhor Vāsudeva; smṛta-mātra — se ele for lembrado; ārti-nāśanaḥ — imediatamente aniquila todas as espé­cies de doenças.

kāśyasya — of Kāśya; kāśiḥ — Kāśi; tat-putraḥ — his son; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — he became the father of Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — from Dīrghatama; āyuḥ-veda-pravartakaḥ — the inaugurator of medical science, Āyur Veda; yajña-bhuk — the enjoyer of the results of sacrifice; vāsudeva-aṁśaḥ — incarnation of Lord Vāsudeva; smṛta-mātra — if he is remembered; ārti-nāśanaḥ — it immediately vanquishes all kinds of disease.

Tradução

Translation

O filho de Kāśya foi Kāśi, cujo filho foi Rāṣṭra, o pai de Dīrghatama. Dīrghatama teve um filho chamado Dhanvantari, que foi o inaugurador da ciência médica e uma encarnação do Senhor Vāsudeva, o desfrutador dos resultados dos sacrifícios. Aquele que se lembra do nome de Dhanvantari pode livrar-se de todas as doenças.

The son of Kāśya was Kāśi, and his son was Rāṣṭra, the father of Dīrghatama. Dīrghatama had a son named Dhanvantari, who was the inaugurator of the medical science and an incarnation of Lord Vāsudeva, the enjoyer of the results of sacrifices. One who remembers the name of Dhanvantari can be released from all disease.