Skip to main content

VERSO 4

Text 4

Texto

Texto

kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ
kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ

Sinônimos

Palabra por palabra

kāśyasya — de Kāśya; kāśiḥ — Kāśi; tat-putraḥ — seu filho; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — ele se tornou pai de Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — de Dīrghatama; āyuḥ­veda-pravartakaḥ — o inaugurador da ciência médica, o āyurveda; yajña-bhuk — o desfrutador dos resultados dos sacrifícios; vāsudeva­-aṁśaḥ — a encarnação do Senhor Vāsudeva; smṛta-mātra — se ele for lembrado; ārti-nāśanaḥ — imediatamente aniquila todas as espé­cies de doenças.

kāśyasya — de Kāśya; kāśiḥ — Kāśi; tat-putraḥ — su hijo; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — fue padre de Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — de Dīrghatama; āyuḥ-veda-pravartakaḥ — que inauguró la ciencia médica, el Āyur Veda; yajña-bhuk — el disfrutador de los resultados de los sacrificios; vāsudeva-aṁśaḥ — la encarnación del Señor Vāsudeva; smṛta-mātra — si se le recuerda; ārti-nāśanaḥ — eso acaba inmediatamente con todo tipo de enfermedades.

Tradução

Traducción

O filho de Kāśya foi Kāśi, cujo filho foi Rāṣṭra, o pai de Dīrghatama. Dīrghatama teve um filho chamado Dhanvantari, que foi o inaugurador da ciência médica e uma encarnação do Senhor Vāsudeva, o desfrutador dos resultados dos sacrifícios. Aquele que se lembra do nome de Dhanvantari pode livrar-se de todas as doenças.

El hijo de Kāśya fue Kāśi, cuyo hijo fue Rāṣṭra, el padre de Dīrghatama. Dīrghatama tuvo un hijo llamado Dhanvantari, que inauguró la ciencia de la medicina y era una encarnación del Señor Vāsudeva, el disfrutador de los resultados de los sacrificios. Quien recuerda el nombre de Dhanvantari puede liberarse de toda enfermedad.