Skip to main content

VERSO 25

Text 25

Texto

Texto

vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ
vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ

Sinônimos

Palabra por palabra

vasvanantaḥ — Vasvananta; atha — em seguida (o filho de Upagupta); tat-putraḥ — seu filho; yuyudhaḥ — chamado Yuyudha; yat — de Yuyudha; subhāṣaṇaḥ — um filho chamado Subhāṣaṇa; śrutaḥ tataḥ — e o filho de Subhāṣaṇa foi Śruta; jayaḥ tasmāt — o filho de Śruta foi Jaya; vijayaḥ — um filho chamado Vijaya; asmāt — de Jaya; ṛtaḥ — Ṛta; sutaḥ — um filho.

vasvanantaḥ — Vasvananta; atha — a continuación (el hijo de Upagupta); tat-putraḥ — su hijo; yuyudhaḥ — llamado Yuyudha; yat — de Yuyudha; subhāṣaṇaḥ — un hijo llamado Subhāṣaṇa; śrutaḥ tataḥ — y el hijo de Subhāṣaṇa fue Śruta; jayaḥ tasmāt — el hijo de Śruta fue Jaya; vijayaḥ — un hijo llamado Vijaya; asmāt — de Jaya; ṛtaḥ — Ṛta; sutaḥ — un hijo.

Tradução

Traducción

O filho de Upagupta foi Vasvananta, o filho de Vasvananta foi Yuyudha, o filho de Yuyudha foi Subhāṣaṇa, e o filho de Subhāṣaṇa foi Śruta. O filho de Śruta foi Jaya, de quem surgiu Vijaya. O filho de Vijaya foi Ṛta.

El hijo de Upagupta fue Vasvananta, el hijo de Vasvananta fue Yuyudha, el hijo de Yuyudha fue Subhāṣaṇa, y el hijo de Subhāṣaṇa fue Śruta. El hijo de Śruta fue Jaya, de quien nació Vijaya. El hijo de Vijaya fue Ṛta.