Skip to main content

VERSO 25

Text 25

Texto

Text

vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ
vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ

Sinônimos

Synonyms

vasvanantaḥ — Vasvananta; atha — em seguida (o filho de Upagupta); tat-putraḥ — seu filho; yuyudhaḥ — chamado Yuyudha; yat — de Yuyudha; subhāṣaṇaḥ — um filho chamado Subhāṣaṇa; śrutaḥ tataḥ — e o filho de Subhāṣaṇa foi Śruta; jayaḥ tasmāt — o filho de Śruta foi Jaya; vijayaḥ — um filho chamado Vijaya; asmāt — de Jaya; ṛtaḥ — Ṛta; sutaḥ — um filho.

vasvanantaḥ — Vasvananta; atha — thereafter (the son of Upagupta); tat-putraḥ — his son; yuyudhaḥ — by the name Yuyudha; yat — from Yuyudha; subhāṣaṇaḥ — a son named Subhāṣaṇa; śrutaḥ tataḥ — and the son of Subhāṣaṇa was Śruta; jayaḥ tasmāt — the son of Śruta was Jaya; vijayaḥ — a son named Vijaya; asmāt — from Jaya; ṛtaḥ — Ṛta; sutaḥ — a son.

Tradução

Translation

O filho de Upagupta foi Vasvananta, o filho de Vasvananta foi Yuyudha, o filho de Yuyudha foi Subhāṣaṇa, e o filho de Subhāṣaṇa foi Śruta. O filho de Śruta foi Jaya, de quem surgiu Vijaya. O filho de Vijaya foi Ṛta.

The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was Subhāṣaṇa, and the son of Subhāṣaṇa was Śruta. The son of Śruta was Jaya, from whom there came Vijaya. The son of Vijaya was Ṛta.