Skip to main content

VERSOS 10-11

Sloka 10-11

Texto

Verš

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Sinônimos

Synonyma

saṅkalpāyāḥ — do ventre de Saṅkalpā; tu — mas; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — o filho de Saṅkalpa; smṛtaḥ — conhecido; vasavaḥ aṣṭau — os oito Vasus; vasoḥ — de Vasu; putrāḥ — os filhos; teṣām — deles; nāmāni — os nomes; me — de mim; śṛṇu — ouve; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — de Droṇa; abhimateḥ — de Abhimati; patnyāḥ — a esposa; harṣa-śoka-bhaya-ādayaḥ — os filhos chamados Harṣa, Śoka, Bhaya e assim por diante.

saṅkalpāyāḥ — z lůna Saṅkalpy; tu — ale; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — syn Saṅkalpy; smṛtaḥ — známý; vasavaḥ aṣṭau — osm Vasuů; vasoḥ — Vasua; putrāḥ — synové; teṣām — jejich; nāmāni — jména; me — ode mě; śṛṇu — slyš; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — Droṇy; abhimateḥ — z lůna Abhimati; patnyāḥ — manželky; harṣa-śoka-bhaya-ādayaḥ — synové Harṣa, Śoka, Bhaya a další.

Tradução

Překlad

O filho de Saṅkalpā era conhecido como Saṅkalpa, e dele nasceu a luxúria. Os filhos de Vasu eram conhecidos como os oito Vasus. Ouve, então, enquanto menciono seus nomes: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu e Vibhāvasu. De Abhimati, a esposa do Vasu chamado Droṇa, foram gerados os filhos chamados Harṣa, Śoka, Bhaya e assim por diante.

Syn Saṅkalpy byl známý jako Saṅkalpa a jeho potomkem byl chtíč. Syny Vasua bylo osm Vasuů. Vyslechni si ode mě jejich jména: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu a Vibhāvasu. Z lůna Abhimati, manželky Vasua jménem Droṇa, přišli na svět synové Harṣa, Śoka, Bhaya a další.