Skip to main content

Synonyma

śoka-abhibhūtam
přemožen nářkem — Śrīmad-bhāgavatam 6.15.1
śoka-dāva-agninā
v plamenech smutku — Śrīmad-bhāgavatam 4.8.16
śoka-agninā
ohněm nářku — Śrīmad-bhāgavatam 5.14.15, Śrīmad-bhāgavatam 7.9.17
śoka-amarṣa
nářek a smutek — Śrīmad-bhāgavatam 8.11.29
harṣa-śoka-anvitaḥ
podléhající radosti a žalu — Bg. 18.27
duḥkha-śoka-artā
zarmoucená a naříkající (nad smrtí svého muže) — Śrīmad-bhāgavatam 9.16.13
śoka-artām
zasaženi bolestnou ztrátou — Śrīmad-bhāgavatam 1.8.3
ati-śoka-kātarāḥ
velice zarmoucení — Śrīmad-bhāgavatam 4.13.48
harṣa-śoka-bhaya-ādayaḥ
synové Harṣa, Śoka, Bhaya a další. — Śrīmad-bhāgavatam 6.6.10-11
duḥkha-śoka-bhaya-āvaham
které je příčinou všeho neštěstí, bědování a strachu — Śrīmad-bhāgavatam 9.13.10
duḥkha-śoka-tamaḥ-nudam
aby zmenšil nekonečné neštěstí a nářek, způsobené nevědomostí — Śrīmad-bhāgavatam 9.24.61
duḥkha-śoka
všechny druhy hmotného neštěstí a nářku. — Śrī caitanya-caritāmṛta Madhya 3.12
všechen nářek a neštěstí. — Śrī caitanya-caritāmṛta Madhya 4.96
neštěstí a nářek. — Śrī caitanya-caritāmṛta Antya 1.118, Śrī caitanya-caritāmṛta Antya 20.15
khaṇḍe duḥkha-śoka
zbaveni všeho neštěstí a utrpení. — Śrī caitanya-caritāmṛta Madhya 9.88
śoka-dāve
lesní požár nářku — Śrīmad-bhāgavatam 4.7.28
śoka-dīptena
podnícená nářkem — Śrīmad-bhāgavatam 6.18.23
śoka-hartā
ukončující nářek — Śrīmad-bhāgavatam 3.14.49
harṣa-śoka
radost a nářek — Śrīmad-bhāgavatam 6.14.29, Śrī caitanya-caritāmṛta Antya 15.69
někdy radostí a jindy žalem — Śrīmad-bhāgavatam 7.9.39
štěstí a nářek. — Śrī caitanya-caritāmṛta Antya 18.9
harṣa-śoka-vivardhanaḥ
vyvolávající zároveň radost i nářek. — Śrīmad-bhāgavatam 10.2.4-5
krodha-śoka
hněv a nářek — Śrī caitanya-caritāmṛta Antya 19.44
kṛta-śoka
svým nářkem — Śrīmad-bhāgavatam 3.14.44-45
śoka-nāśanam
který zničí veškerý nářek — Śrī caitanya-caritāmṛta Antya 16.117
putra-śoka
kvůli nářku nad ztrátou svých synů — Śrīmad-bhāgavatam 6.5.35
śoka-taptam
souženého nářkem — Śrīmad-bhāgavatam 6.14.56
tīvra-śoka
pocházející z velkého smutku — Śrīmad-bhāgavatam 3.28.32
śoka-ādira
nářku a tak dále — Śrī caitanya-caritāmṛta Madhya 22.119
śoka-ākula
přemoženi zármutkem — Śrī caitanya-caritāmṛta Madhya 16.147
śoka-ārtān
hořce naříkajícím — Śrīmad-bhāgavatam 7.10.63
śoka
nářkem — Bg. 1.46
utrpení — Bg. 17.9
nářek — Śrīmad-bhāgavatam 1.7.7, Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 5.6.5, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 6.1.51, Śrīmad-bhāgavatam 6.16.13, Śrīmad-bhāgavatam 7.13.34, Śrīmad-bhāgavatam 7.15.23, Śrīmad-bhāgavatam 7.15.43-44, Śrīmad-bhāgavatam 9.21.13, Śrīmad-bhāgavatam 10.4.27, Śrī caitanya-caritāmṛta Ādi 13.107, Śrī caitanya-caritāmṛta Madhya 2.35, Śrī caitanya-caritāmṛta Antya 20.5
bolestná ztráta — Śrīmad-bhāgavatam 1.7.58
smutek — Śrīmad-bhāgavatam 1.13.59
zármutkem — Śrīmad-bhāgavatam 4.28.20
v nářku — Śrīmad-bhāgavatam 4.29.28
nářku — Śrīmad-bhāgavatam 5.11.16, Śrīmad-bhāgavatam 6.15.21-23, Śrī caitanya-caritāmṛta Antya 16.121-122
neštěstím — Śrīmad-bhāgavatam 6.10.9