Skip to main content

Synonyma

harṣa-śoka-anvitaḥ
podléhající radosti a žalu — Bg. 18.27
harṣa-śoka-bhaya-ādayaḥ
synové Harṣa, Śoka, Bhaya a další. — Śrīmad-bhāgavatam 6.6.10-11
dena harṣa-mane
s radostí dává. — Śrī caitanya-caritāmṛta Madhya 15.244
harṣa
od štěstí — Bg. 12.15
rozradostnění — Śrīmad-bhāgavatam 1.11.4-5
potěšení — Śrīmad-bhāgavatam 1.11.29
radost — Śrīmad-bhāgavatam 1.13.59, Śrīmad-bhāgavatam 6.1.51, Śrīmad-bhāgavatam 10.4.27, Śrī caitanya-caritāmṛta Ādi 7.89-90, Śrī caitanya-caritāmṛta Madhya 2.76, Śrī caitanya-caritāmṛta Madhya 3.127, Śrī caitanya-caritāmṛta Madhya 3.132, Śrī caitanya-caritāmṛta Madhya 4.202, Śrī caitanya-caritāmṛta Madhya 14.173, Śrī caitanya-caritāmṛta Madhya 14.188, Śrī caitanya-caritāmṛta Antya 20.1
radosti — Śrīmad-bhāgavatam 7.3.25, Śrī caitanya-caritāmṛta Madhya 23.108, Śrī caitanya-caritāmṛta Antya 16.121-122
štěstím — Śrī caitanya-caritāmṛta Madhya 3.167
štěstí — Śrī caitanya-caritāmṛta Madhya 6.30
potěšený — Śrī caitanya-caritāmṛta Madhya 6.217
nevázanost — Śrī caitanya-caritāmṛta Madhya 13.84
velmi šťastná — Śrī caitanya-caritāmṛta Madhya 19.68
jásot — Śrī caitanya-caritāmṛta Madhya 25.69
blaženost — Śrī caitanya-caritāmṛta Antya 20.5
harṣa-vegena
velkým uspokojením — Śrīmad-bhāgavatam 4.9.38
harṣa-śoka
radost a nářek — Śrīmad-bhāgavatam 6.14.29, Śrī caitanya-caritāmṛta Antya 15.69
někdy radostí a jindy žalem — Śrīmad-bhāgavatam 7.9.39
štěstí a nářek. — Śrī caitanya-caritāmṛta Antya 18.9
harṣa-śoka-vivardhanaḥ
vyvolávající zároveň radost i nářek. — Śrīmad-bhāgavatam 10.2.4-5
harṣa-mati
velmi potěšený — Śrī caitanya-caritāmṛta Ādi 13.121
harṣa-ādi
jako jásot — Śrī caitanya-caritāmṛta Madhya 8.174
jako je radost — Śrī caitanya-caritāmṛta Madhya 14.167
počínaje jásáním — Śrī caitanya-caritāmṛta Antya 15.86
nirveda-harṣa-ādi
naprostá sklíčenost, jásot a podobně — Śrī caitanya-caritāmṛta Madhya 23.52
harṣa-viṣāde
se smíšenými pocity štěstí i neštěstí — Śrī caitanya-caritāmṛta Antya 11.100