Skip to main content

VERSOS 10-11

Texts 10-11

Texto

Text

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Sinônimos

Synonyms

saṅkalpāyāḥ — do ventre de Saṅkalpā; tu — mas; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — o filho de Saṅkalpa; smṛtaḥ — conhecido; vasavaḥ aṣṭau — os oito Vasus; vasoḥ — de Vasu; putrāḥ — os filhos; teṣām — deles; nāmāni — os nomes; me — de mim; śṛṇu — ouve; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — de Droṇa; abhimateḥ — de Abhimati; patnyāḥ — a esposa; harṣa-śoka-bhaya-ādayaḥ — os filhos chamados Harṣa, Śoka, Bhaya e assim por diante.

saṅkalpāyāḥ — from the womb of Saṅkalpā; tu — but; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — the son of Saṅkalpā; smṛtaḥ — known; vasavaḥ aṣṭau — the eight Vasus; vasoḥ — of Vasu; putrāḥ — the sons; teṣām — of them; nāmāni — the names; me — from me; śṛṇu — just hear; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — of Droṇa; abhimateḥ — from Abhimati; patnyāḥ — the wife; harṣa-śoka-bhaya-ādayaḥ — the sons named Harṣa, Śoka, Bhaya and so on.

Tradução

Translation

O filho de Saṅkalpā era conhecido como Saṅkalpa, e dele nasceu a luxúria. Os filhos de Vasu eram conhecidos como os oito Vasus. Ouve, então, enquanto menciono seus nomes: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu e Vibhāvasu. De Abhimati, a esposa do Vasu chamado Droṇa, foram gerados os filhos chamados Harṣa, Śoka, Bhaya e assim por diante.

The son of Saṅkalpā was known as Saṅkalpa, and from him lust was born. The sons of Vasu were known as the eight Vasus. Just hear their names from me: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu and Vibhāvasu. From Abhimati, the wife of the Vasu named Droṇa, were generated the sons named Harṣa, Śoka, Bhaya and so on.