Skip to main content

VERSO 1

Text 1

Texto

Text

śrī-śuka uvāca
bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme.
śrī-śuka uvāca
bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme.

Sinônimos

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī disse; bharataḥ — Mahārāja Bharata; tu — porém; mahā-bhāgavataḥ — um mahā-bhāgavata, elevadíssimo devoto do Senhor; yadā — quando; bhagavatā — por ordem de seu pai, o Senhor Ṛṣabhadeva; avani-tala — a superfície do globo; paripālanāya — de governar; sañcintitaḥ — tomou a decisão; tat-anuśāsana-paraḥ — ocupado em governar o globo; pañcajanīm — Pañcajanī; viśvarūpa-duhitaram — a filha de Viśvarūpa; upayeme — desposou.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; bharataḥ — Mahārāja Bharata; tu — but; mahā-bhāgavataḥ — a mahā-bhāgavata, most exalted devotee of the Lord; yadā — when; bhagavatā — by the order of his father, Lord Ṛṣabhadeva; avani-tala — the surface of the globe; paripālanāya — for ruling over; sañcintitaḥ — made up his mind; tat-anuśāsana-paraḥ — engaged in governing the globe; pañcajanīm — Pañcajanī; viśvarūpa-duhitaram — the daughter of Viśvarūpa; upayeme — married.

Tradução

Translation

Śukadeva Gosvāmī continuou falando a Mahārāja Parīkṣit: Meu querido rei, Bharata Mahārāja era um devoto elevadíssimo. Seguindo as ordens de seu pai, que já se decidira a entroná-lo, ele começou a governar a Terra como lhe cabia. Governando todo o globo, Bharata Mahārāja obedeceu às ordens de seu pai e se casou com Pañcajanī, a filha de Viśvarūpa.

Śukadeva Gosvāmī continued speaking to Mahārāja Parīkṣit: My dear King, Bharata Mahārāja was a topmost devotee. Following the orders of his father, who had already decided to install him on the throne, he began to rule the earth accordingly. When Bharata Mahārāja ruled the entire globe, he followed the orders of his father and married Pañcajanī, the daughter of Viśvarūpa.