Skip to main content

STIH 69

TEXT 69

Tekst

Texto

na ca tasmān manuṣyeṣu
kaścin me priya-kṛttamaḥ
bhavitā na ca me tasmād
anyaḥ priya-taro bhuvi
na ca tasmān manuṣyeṣu
kaścin me priya-kṛttamaḥ
bhavitā na ca me tasmād
anyaḥ priya-taro bhuvi

Synonyms

Palabra por palabra

na – nikada; ca – i; tasmāt – od njega; manuṣyeṣu – među ljudima; kaścit – nitko; me – Meni; priya-kṛt-tamaḥ – draži; bhavitā – postat će; na – niti; ca – i; me – Meni; tasmāt – od njega; anyaḥ – drugi; priya-taraḥ – draži; bhuvi – u ovom svijetu.

na — nunca; ca — y; tasmāt — que él; manuṣyeṣu — entre los hombres; kaścit — cualquiera; me — por Mí; priya-kṛt-tamaḥ — más querido; bhavitā — se volverá; na — ni; ca — y; me — por Mí; tasmāt — que él; anyaḥ — otro; priya-taraḥ — más querido; bhuvi — en este mundo.

Translation

Traducción

Nema sluge na ovom svijetu koji Mi je draži od njega, niti će Mi ikada itko biti draži.

En este mundo no hay ningún sirviente que sea más querido por Mí que él, ni nunca lo habrá.