Skip to main content

STIH 69

VERSO 69

Tekst

Texto

na ca tasmān manuṣyeṣu
kaścin me priya-kṛttamaḥ
bhavitā na ca me tasmād
anyaḥ priya-taro bhuvi
na ca tasmān manuṣyeṣu
kaścin me priya-kṛttamaḥ
bhavitā na ca me tasmād
anyaḥ priya-taro bhuvi

Synonyms

Sinônimos

na – nikada; ca – i; tasmāt – od njega; manuṣyeṣu – među ljudima; kaścit – nitko; me – Meni; priya-kṛt-tamaḥ – draži; bhavitā – postat će; na – niti; ca – i; me – Meni; tasmāt – od njega; anyaḥ – drugi; priya-taraḥ – draži; bhuvi – u ovom svijetu.

na — nunca; ca — e; tasmāt — do que ele; manuṣyeṣu — entre os homens; kaścit — ninguém; me — a Mim; priya-kṛt-tamaḥ — mais querido; bhavitā — se tornará; na — nem; ca — e; me — a Mim; tasmāt — do que ele; anyaḥ — outro; priya-taraḥ — mais querido; bhuvi — neste mundo.

Translation

Tradução

Nema sluge na ovom svijetu koji Mi je draži od njega, niti će Mi ikada itko biti draži.

Não há neste mundo servo que Me seja mais querido do que ele, nem nunca jamais haverá alguém mais querido.