Skip to main content

STIH 69

VERŠ 69

Tekst

Verš

na ca tasmān manuṣyeṣu
kaścin me priya-kṛttamaḥ
bhavitā na ca me tasmād
anyaḥ priya-taro bhuvi
na ca tasmān manuṣyeṣu
kaścin me priya-kṛttamaḥ
bhavitā na ca me tasmād
anyaḥ priya-taro bhuvi

Synonyms

Synonyma

na – nikada; ca – i; tasmāt – od njega; manuṣyeṣu – među ljudima; kaścit – nitko; me – Meni; priya-kṛt-tamaḥ – draži; bhavitā – postat će; na – niti; ca – i; me – Meni; tasmāt – od njega; anyaḥ – drugi; priya-taraḥ – draži; bhuvi – u ovom svijetu.

na — nikdy; ca — a; tasmāt — než on; manuṣyeṣu — medzi ľuďmi; kaścit — nikto; me — Mne; priya-kṛt-tamaḥ — drahší; bhavitā — bude; na — nie; ca — a; me — Mne; tasmāt — než on; anyaḥ — iný; priya-taraḥ — drahší; bhuvi — na tomto svete.

Translation

Překlad

Nema sluge na ovom svijetu koji Mi je draži od njega, niti će Mi ikada itko biti draži.

Na tomto svete niet služobníka, ktorý by Mi bol drahší než on, a ani Mi nikto nikdy drahší nebude.