Skip to main content

STIH 8

TEXT 8

Tekst

Text

āyuḥ-sattva-balārogya-
sukha-prīti-vivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā
āhārāḥ sāttvika-priyāḥ
āyuḥ-sattva-balārogya-
sukha-prīti-vivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā
āhārāḥ sāttvika-priyāḥ

Synonyms

Synonyms

āyuḥ – trajanje života; sattva – postojanje; bala – snagu; ārogya – zdravlje; sukha – sreću; prīti – i zadovoljstvo; vivardhanāḥ – povećava; rasyāḥ – sočna; snigdhāḥ – masna; sthirāḥ – dugotrajna; hṛdyāḥ – godi srcu; āhārāḥ – hrana; sāttvika – za osobu u vrlini; priyāḥ – ukusna.

āyuḥ — duration of life; sattva — existence; bala — strength; ārogya — health; sukha — happiness; prīti — and satisfaction; vivardhanāḥ — increasing; rasyāḥ — juicy; snigdhāḥ — fatty; sthirāḥ — enduring; hṛdyāḥ — pleasing to the heart; āhārāḥ — food; sāttvika — to one in goodness; priyāḥ — palatable.

Translation

Translation

Hrana koja je draga osobama u guṇi vrline produžava život, pročišćava postojanje i daje snagu, zdravlje, sreću i zadovoljstvo. Takva je hrana sočna, masna i zdrava i godi srcu.

Foods dear to those in the mode of goodness increase the duration of life, purify one’s existence and give strength, health, happiness and satisfaction. Such foods are juicy, fatty, wholesome, and pleasing to the heart.