Skip to main content

Word for Word Index

sapāda-ṛkṣa-dvayam
en cálculos estelares, dos constelaciones y cuarto — Śrīmad-bhāgavatam 5.22.5
ṛkṣa-giriḥ
Ṛkṣagiri — Śrīmad-bhāgavatam 5.19.16
graha-ṛkṣa
las estrellas y planetas — Śrīmad-bhāgavatam 5.18.32
graha-ṛkṣa-tārā-mayam
compuesto de todos los planetas y estrellas — Śrīmad-bhāgavatam 5.23.9
janma-ṛkṣa
del propio janma-nakṣatra, o estrella de nacimiento — Śrīmad-bhāgavatam 7.14.20-23
janma-ṛkṣa-yoge
en ese momento, la Luna entraba en conjunción con la auspiciosa constelación Rohiṇī — Śrīmad-bhāgavatam 10.7.4
ṛkṣa-mālām
las constelaciones. — Śrīmad-bhāgavatam 8.20.24
ṛkṣa-rājaḥ tu
también el rey con forma de oso — Śrīmad-bhāgavatam 8.21.8
ṛkṣa-rāṭ
el rey de los ṛkṣas, Jāmbavān — Śrīmad-bhāgavatam 9.10.42-43
ṛkṣa-rūpī
en forma de cierva — Śrīmad-bhāgavatam 3.31.36
ṛkṣa-tārāḥ
las estrellas — Śrīmad-bhāgavatam 4.12.25
ṛkṣa-śalyakaiḥ
con ṛkṣas y śalyakasŚrīmad-bhāgavatam 4.6.19-20
śānta-ṛkṣa
ninguna de las constelaciones se mostraba hostil (todas irradiaban paz) — Śrīmad-bhāgavatam 10.3.1-5
ṛkṣa
cuerpos celestes — Śrīmad-bhāgavatam 1.19.30
las estrellas influyentes — Śrīmad-bhāgavatam 2.6.13-16
astros luminosos como Aśvinī — Śrīmad-bhāgavatam 3.11.13
constelaciones — Śrīmad-bhāgavatam 4.9.20-21
osos — Śrīmad-bhāgavatam 8.2.22
Ṛkṣa — Śrīmad-bhāgavatam 9.10.19

Filter by hierarchy