Skip to main content

Word for Word Index

kleśa-bhāginaḥ
los demonios participaron del trabajo — Śrīmad-bhāgavatam 8.10.19-24
kleśa-bhājaḥ
que comparten los sufrimientos — Śrīmad-bhāgavatam 8.6.22-23
kleśa-bījāni
la causa fundamental de los sufrimientos — Śrīmad-bhāgavatam 1.17.18
kleśa-daḥ
que inflige sufrimientos — Śrīmad-bhāgavatam 3.20.27
que causa sufrimiento — Śrīmad-bhāgavatam 5.5.4
kleśa-dāḥ
lleno de dolor — Śrīmad-bhāgavatam 4.13.45
kleśa
sufrimientos — Śrīmad-bhāgavatam 2.7.26
las aflicciones — Śrīmad-bhāgavatam 3.20.27
sufrimientos materiales — Śrīmad-bhāgavatam 3.33.26
llena de problemas — Śrīmad-bhāgavatam 4.7.28
sufrimientos — Śrīmad-bhāgavatam 4.7.35, Śrīmad-bhāgavatam 6.15.25
de miserias — Śrīmad-bhāgavatam 4.12.46
sufrimiento material — Śrīmad-bhāgavatam 4.30.22
miserias — Śrīmad-bhāgavatam 4.30.27
por miserias — Śrīmad-bhāgavatam 5.14.38
dificultad — Śrīmad-bhāgavatam 8.5.47
kleśa-nivahāḥ
infernal — Śrīmad-bhāgavatam 4.13.46
kleśa-vahām
llena de circunstancias miserables — Śrīmad-bhāgavatam 4.21.32