Skip to main content

Word for Word Index

ambuja-īkṣaṇaḥ
quien mira con Sus ojos de loto. — Śrīmad-bhāgavatam 1.7.34
aruṇa-īkṣaṇaḥ
con ojos cuyo brillo recordaba al Sol naciente — Śrīmad-bhāgavatam 4.21.15
ojos rojizos — Śrīmad-bhāgavatam 8.8.32
avitatha-īkṣaṇaḥ
cuya visión nunca se confunde. — Śrīmad-bhāgavatam 8.17.22
bāṣpa-kala-ākula-īkṣaṇaḥ
cuyos ojos estaban llenos de lágrimas — Śrīmad-bhāgavatam 8.23.1
hṛdaya-īkṣaṇaḥ
con el corazón y la vista. — Śrīmad-bhāgavatam 7.9.7
nalina-āyata-īkṣaṇaḥ
con ojos como los pétalos abiertos de la flor de loto. — Śrīmad-bhāgavatam 8.18.1
nimīlita-īkṣaṇaḥ
cerró los ojos — Śrīmad-bhāgavatam 10.6.8
puṣkara-īkṣaṇaḥ
cuyos ojos son como flores de loto — Śrīmad-bhāgavatam 8.17.11
īkṣaṇaḥ
ojos — Śrīmad-bhāgavatam 1.18.31
los ojos — Śrīmad-bhāgavatam 4.17.15
y mirada — Śrīmad-bhāgavatam 6.4.35-39
cuyos ojos. — Śrīmad-bhāgavatam 7.4.41, Śrīmad-bhāgavatam 9.10.35-38
cuya visión — Śrīmad-bhāgavatam 8.2.23-24