Skip to main content

Text 20

Text 20

Texto

Text

kapotaromā tasyānuḥ
sakhā yasya ca tumburuḥ
andhakād dundubhis tasmād
avidyotaḥ punarvasuḥ
kapotaromā tasyānuḥ
sakhā yasya ca tumburuḥ
andhakād dundubhis tasmād
avidyotaḥ punarvasuḥ

Palabra por palabra

Synonyms

kapotaromā — Kapotaromā; tasya — su (hijo); anuḥ — Anu; sakhā — amigo; yasya — cuyo; ca — también; tumburuḥ — Tumburu; andhakāt — de Andhaka, el hijo de Anu; dundubhiḥ — un hijo llamado Dundubhi; tasmāt — de él (de Dundubhi); avidyotaḥ — Avidyota; punarvasuḥ — un hijo llamado Punarvasu.

kapotaromā — Kapotaromā; tasya — his (son); anuḥ — Anu; sakhā — friend; yasya — whose; ca — also; tumburuḥ — Tumburu; andhakāt — of Andhaka, the son of Anu; dundubhiḥ — a son named Dundubhi; tasmāt — from him (Dundubhi); avidyotaḥ — a son named Avidyota; punarvasuḥ — a son named Punarvasu.

Traducción

Translation

El hijo de Vilomā fue Kapotaromā, cuyo hijo, Anu, era amigo de Tumburu. De Anu nació Andhaka; de Andhaka, Dundubhi; y de Dundubhi, Avidyota. Avidyota tuvo un hijo llamado Punarvasu.

The son of Vilomā was Kapotaromā, and his son was Anu, whose friend was Tumburu. From Anu came Andhaka; from Andhaka, Dundubhi; and from Dundubhi, Avidyota. From Avidyota came a son named Punarvasu.