Skip to main content

Text 19

Text 19

Texto

Text

kukuro bhajamānaś ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomā tanayas tataḥ
kukuro bhajamānaś ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomā tanayas tataḥ

Palabra por palabra

Synonyms

kukuraḥ — Kukura; bhajamānaḥ — Bhajamāna; ca — también; śuciḥ — Śuci; kambalabarhiṣaḥ — Kambalabarhiṣa; kukurasya — de Kukura; sutaḥ — un hijo; vahniḥ — Vahni; vilomā — Vilomā; tanayaḥ — hijo; tataḥ — de él (de Vahni).

kukuraḥ — Kukura; bhajamānaḥ — Bhajamāna; ca — also; śuciḥ — Śuci; kambalabarhiṣaḥ — Kambalabarhiṣa; kukurasya — of Kukura; sutaḥ — a son; vahniḥ — Vahni; vilomā — Vilomā; tanayaḥ — son; tataḥ — from him (Vahni).

Traducción

Translation

Kukura, Bhajamāna, Śuci y Kambalabarhiṣa fueron los cuatro hijos de Andhaka. El hijo de Kukura fue Vahni, cuyo hijo fue Vilomā.

Kukura, Bhajamāna, Śuci and Kambalabarhiṣa were the four sons of Andhaka. The son of Kukura was Vahni, and his son was Vilomā.