Skip to main content

Śrīmad-bhāgavatam 9.24.20

Texto

kapotaromā tasyānuḥ
sakhā yasya ca tumburuḥ
andhakād dundubhis tasmād
avidyotaḥ punarvasuḥ

Palabra por palabra

kapotaromā — Kapotaromā; tasya — su (hijo); anuḥ — Anu; sakhā — amigo; yasya — cuyo; ca — también; tumburuḥ — Tumburu; andhakāt — de Andhaka, el hijo de Anu; dundubhiḥ — un hijo llamado Dundubhi; tasmāt — de él (de Dundubhi); avidyotaḥ — Avidyota; punarvasuḥ — un hijo llamado Punarvasu.

Traducción

El hijo de Vilomā fue Kapotaromā, cuyo hijo, Anu, era amigo de Tumburu. De Anu nació Andhaka; de Andhaka, Dundubhi; y de Dundubhi, Avidyota. Avidyota tuvo un hijo llamado Punarvasu.