Skip to main content

Śrīmad-bhāgavatam 9.24.19

Texto

kukuro bhajamānaś ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomā tanayas tataḥ

Palabra por palabra

kukuraḥ — Kukura; bhajamānaḥ — Bhajamāna; ca — también; śuciḥ — Śuci; kambalabarhiṣaḥ — Kambalabarhiṣa; kukurasya — de Kukura; sutaḥ — un hijo; vahniḥ — Vahni; vilomā — Vilomā; tanayaḥ — hijo; tataḥ — de él (de Vahni).

Traducción

Kukura, Bhajamāna, Śuci y Kambalabarhiṣa fueron los cuatro hijos de Andhaka. El hijo de Kukura fue Vahni, cuyo hijo fue Vilomā.