Skip to main content

Text 11

VERSO 11

Texto

Texto

tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ
tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ

Palabra por palabra

Sinônimos

tataḥ — de él (de Ayutāyu); ca — y; akrodhanaḥ — un hijo llamado Akrodhana; tasmāt — de él (de Akrodhana); devātithiḥ — un hijo llamado Devātithi; amuṣya — de él (de Devātithi); ca — también; ṛkṣaḥ — Ṛkṣa; tasya — de él (de Ṛkṣa); dilīpaḥ — un hijo llamado Dilīpa; abhūt — nació; pratīpaḥ — Pratīpa; tasya — de él (de Dilīpa); ca — y; ātma-jaḥ — el hijo.

tataḥ — dele (Ayutāyu); ca — e; akrodhanaḥ — um filho chamado Akrodhana; tasmāt — dele (Akrodhana); devātithiḥ — um filho cha­mado Devātithi; amuṣya — dele (Devātithi); ca — também; ṛkṣaḥ — Ṛkṣa; tasya — dele (Ṛkṣa); dilīpaḥ — um filho chamado Dilīpa; abhūt — nasceu; pratīpaḥ — Pratīpa; tasya — dele (Dilīpa); ca — e; ātma­-jaḥ — o filho.

Traducción

Tradução

El hijo de Ayutāyu se llamó Akrodhana, cuyo hijo fue Devātithi. El hijo de Devātithi fue Ṛkṣa, el hijo de Ṛkṣa fue Dilīpa, y el hijo de Dilīpa, Pratīpa.

De Ayutāyu, veio um filho chamado Akrodhana, cujo filho foi Devātithi. O filho de Devātithi foi Ṛkṣa, o filho de Ṛkṣa foi Dilīpa, e o filho de Dilīpa foi Pratīpa.