Skip to main content

Text 37

Sloka 37

Texto

Verš

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram
sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

Palabra por palabra

Synonyma

saḥ — él, Vasiṣṭha; tasya — de Sudyumna; tām — esa; daśām — condición; dṛṣṭvā — al ver; kṛpayā — por misericordia; bhṛśa-pīḍitaḥ — muy apenado; sudyumnasya — de Sudyumna; āśayan — deseando; puṁstvam — la masculinidad; upādhāvata — comenzó a adorar; śaṅkaram — al Señor Śiva.

saḥ — on, Vasiṣṭha; tasya — Sudyumny; tām — ten; daśām — stav; dṛṣṭvā — když spatřil; kṛpayā — z milosti; bhṛśa-pīḍitaḥ — velice zarmoucený; sudyumnasya — Sudyumny; āśayan — přející si; puṁstvam — mužské pohlaví; upādhāvata — začal uctívat; śaṅkaram — Pána Śivu.

Traducción

Překlad

Muy apenado de ver la lamentable situación de Sudyumna, Vasiṣṭha comenzó a adorar de nuevo al Señor Śaṅkara [Śiva], deseando que Sudyumna recuperase su masculinidad.

Vasiṣṭhu velmi zarmoutilo, když viděl Sudyumnův žalostný stav. S touhou, aby Sudyumna získal zpátky své mužství, začal znovu uctívat Pána Śaṅkaru neboli Śivu.