Skip to main content

Synonyma

dṛṣṭvā
poté, co zhlédl — Bg. 1.2
hledící na — Bg. 1.20, Bg. 11.23, Śrīmad-bhāgavatam 3.8.33, Śrīmad-bhāgavatam 8.18.11
po zhlédnutí — Bg. 1.28, Śrī caitanya-caritāmṛta Ādi 4.1
když okusí — Bg. 2.59
z pohledu na — Bg. 11.20, Bg. 11.49
vidím — Bg. 11.24
když vidím — Bg. 11.25, Bg. 11.51
tím, že vidím — Bg. 11.45
když viděl — Śrīmad-bhāgavatam 1.3.21, Śrīmad-bhāgavatam 1.13.16, Śrīmad-bhāgavatam 1.18.39, Śrīmad-bhāgavatam 3.12.3, Śrīmad-bhāgavatam 3.12.33, Śrīmad-bhāgavatam 3.17.23, Śrīmad-bhāgavatam 4.2.8, Śrīmad-bhāgavatam 4.23.1-3, Śrīmad-bhāgavatam 6.1.28-29, Śrīmad-bhāgavatam 6.1.61, Śrīmad-bhāgavatam 6.11.2-3, Śrīmad-bhāgavatam 7.9.36, Śrīmad-bhāgavatam 8.3.32, Śrīmad-bhāgavatam 8.6.28, Śrīmad-bhāgavatam 8.10.19-24, Śrīmad-bhāgavatam 8.10.56, Śrīmad-bhāgavatam 8.11.13, Śrīmad-bhāgavatam 8.11.29, Śrīmad-bhāgavatam 8.11.43, Śrīmad-bhāgavatam 8.12.24, Śrīmad-bhāgavatam 9.6.27, Śrīmad-bhāgavatam 9.7.24, Śrīmad-bhāgavatam 9.15.25, Śrīmad-bhāgavatam 9.15.32, Śrīmad-bhāgavatam 10.1.59, Śrīmad-bhāgavatam 10.10.7, Śrīmad-bhāgavatam 10.12.35
spatřit — Śrīmad-bhāgavatam 1.4.5
když viděli — Śrīmad-bhāgavatam 1.7.31, Śrīmad-bhāgavatam 1.9.4, Śrīmad-bhāgavatam 1.13.3-4, Śrīmad-bhāgavatam 3.13.20, Śrīmad-bhāgavatam 3.17.15, Śrīmad-bhāgavatam 4.4.31, Śrīmad-bhāgavatam 4.5.18, Śrīmad-bhāgavatam 4.15.2, Śrīmad-bhāgavatam 6.9.29-30, Śrīmad-bhāgavatam 6.10.17-18, Śrīmad-bhāgavatam 8.21.9, Śrīmad-bhāgavatam 8.21.15, Śrīmad-bhāgavatam 9.1.27, Śrīmad-bhāgavatam 9.8.18, Śrīmad-bhāgavatam 9.16.11, Śrīmad-bhāgavatam 10.12.18
když sledoval — Śrīmad-bhāgavatam 1.14.5
viděli — Śrīmad-bhāgavatam 1.15.45, Śrīmad-bhāgavatam 4.2.5, Śrīmad-bhāgavatam 8.18.13
pohledem — Śrīmad-bhāgavatam 2.7.6
vidící — Śrīmad-bhāgavatam 3.3.6, Śrīmad-bhāgavatam 3.23.27, Śrīmad-bhāgavatam 8.6.13, Śrīmad-bhāgavatam 9.6.39-40, Śrīmad-bhāgavatam 10.13.13
když viděly — Śrīmad-bhāgavatam 3.3.7, Śrīmad-bhāgavatam 10.10.6
když shlédli — Śrīmad-bhāgavatam 3.16.27
když uviděli — Śrīmad-bhāgavatam 3.20.50, Śrīmad-bhāgavatam 10.7.8
viděl — Śrīmad-bhāgavatam 3.21.11, Śrīmad-bhāgavatam 4.9.65, Śrīmad-bhāgavatam 4.15.9-10
když vidí — Śrīmad-bhāgavatam 3.30.19, Śrīmad-bhāgavatam 5.5.17, Śrīmad-bhāgavatam 7.15.10
když uviděl — Śrīmad-bhāgavatam 3.31.36, Śrīmad-bhāgavatam 4.9.42-43, Śrīmad-bhāgavatam 8.21.18, Śrīmad-bhāgavatam 9.2.14
viděla — Śrīmad-bhāgavatam 4.3.5-7
spatřil — Śrīmad-bhāgavatam 4.5.24
když spatřili — Śrīmad-bhāgavatam 4.6.31
vidí — Śrīmad-bhāgavatam 4.12.41
odhadující — Śrīmad-bhāgavatam 6.1.8
když viděla — Śrīmad-bhāgavatam 6.14.46, Śrīmad-bhāgavatam 7.9.53
poté, co viděl — Śrīmad-bhāgavatam 7.1.14-15, Śrīmad-bhāgavatam 10.7.33
poté, co viděla — Śrīmad-bhāgavatam 7.9.2
když viděl tuto situaci — Śrīmad-bhāgavatam 7.10.25
když jsem viděl — Śrīmad-bhāgavatam 7.13.26, Śrīmad-bhāgavatam 7.13.27
poté, co viděli — Śrīmad-bhāgavatam 7.14.39
když viděli (jeho) — Śrīmad-bhāgavatam 8.1.17
když spatřil — Śrīmad-bhāgavatam 8.6.3-7, Śrīmad-bhāgavatam 9.1.37, Śrīmad-bhāgavatam 10.5.21, Śrīmad-bhāgavatam 10.8.2
když hleděli na — Śrīmad-bhāgavatam 8.10.3
pozorováním — Śrīmad-bhāgavatam 8.22.36
jakmile uviděl — Śrīmad-bhāgavatam 9.21.36
když viděl stav své matky — Śrīmad-bhāgavatam 10.9.18
když viděli, co se stalo — Śrīmad-bhāgavatam 10.11.49
poté, co spatřil — Śrīmad-bhāgavatam 10.12.14, Śrīmad-bhāgavatam 10.13.62