Skip to main content

Śrīmad-bhāgavatam 9.1.37

Verš

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

Synonyma

saḥ — on, Vasiṣṭha; tasya — Sudyumny; tām — ten; daśām — stav; dṛṣṭvā — když spatřil; kṛpayā — z milosti; bhṛśa-pīḍitaḥ — velice zarmoucený; sudyumnasya — Sudyumny; āśayan — přející si; puṁstvam — mužské pohlaví; upādhāvata — začal uctívat; śaṅkaram — Pána Śivu.

Překlad

Vasiṣṭhu velmi zarmoutilo, když viděl Sudyumnův žalostný stav. S touhou, aby Sudyumna získal zpátky své mužství, začal znovu uctívat Pána Śaṅkaru neboli Śivu.