Skip to main content

Text 48

Text 48

Texto

Text

yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho
yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho

Palabra por palabra

Synonyms

yātudhānyaḥ — mujeres demonios caníbales; ca — y; śataśaḥ — muchos cientos; śūla-hastāḥ — cada una de ellas con un tridente en la mano; vivāsasaḥ — completamente desnudas; chindhi — corta en pedazos; bhindhi — atraviesa; iti — así; vādinyaḥ — hablando; tathā — de ese modo; rakṣaḥ-gaṇāḥ — una horda derākṣasas (un tipo de demonios); prabho — ¡oh, querido rey!

yātudhānyaḥ — carnivorous female demons; ca — and; śataśaḥ — hundreds upon hundreds; śūla-hastāḥ — every one of them with a trident in hand; vivāsasaḥ — completely naked; chindhi — cut to pieces; bhindhi — pierce; iti — thus; vādinyaḥ — talking; tathā — in that way; rakṣaḥ-gaṇāḥ — a band of Rākṣasas (a type of demon); prabho — O my King.

Traducción

Translation

¡Oh, querido rey!, seguidamente aparecieron muchos cientos de demonios caníbales, hombres y mujeres, completamente desnudos y armados con tridentes, que no dejaban de gritar: «¡Háganles pedazos!, ¡atraviésenlos!»

O my King, many hundreds of male and female carnivorous demons, completely naked and carrying tridents in their hands, then appeared, crying the slogans “Cut them to pieces! Pierce them!”