Skip to main content

Text 48

Text 48

Devanagari

Devanagari

यातुधान्यश्च शतश: शूलहस्ता विवासस: ।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणा: प्रभो ॥ ४८ ॥

Text

Texto

yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho
yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho

Synonyms

Palabra por palabra

yātudhānyaḥ — carnivorous female demons; ca — and; śataśaḥ — hundreds upon hundreds; śūla-hastāḥ — every one of them with a trident in hand; vivāsasaḥ — completely naked; chindhi — cut to pieces; bhindhi — pierce; iti — thus; vādinyaḥ — talking; tathā — in that way; rakṣaḥ-gaṇāḥ — a band of Rākṣasas (a type of demon); prabho — O my King.

yātudhānyaḥ — mujeres demonios caníbales; ca — y; śataśaḥ — muchos cientos; śūla-hastāḥ — cada una de ellas con un tridente en la mano; vivāsasaḥ — completamente desnudas; chindhi — corta en pedazos; bhindhi — atraviesa; iti — así; vādinyaḥ — hablando; tathā — de ese modo; rakṣaḥ-gaṇāḥ — una horda derākṣasas (un tipo de demonios); prabho — ¡oh, querido rey!

Translation

Traducción

O my King, many hundreds of male and female carnivorous demons, completely naked and carrying tridents in their hands, then appeared, crying the slogans “Cut them to pieces! Pierce them!”

¡Oh, querido rey!, seguidamente aparecieron muchos cientos de demonios caníbales, hombres y mujeres, completamente desnudos y armados con tridentes, que no dejaban de gritar: «¡Háganles pedazos!, ¡atraviésenlos!»