Skip to main content

Word for Word Index

rakṣaḥ-adhamena
by the most wicked among Rākṣasas, Rāvaṇa — ŚB 9.10.11
gandharva-apsarasaḥ, yakṣāḥ, rakṣaḥ-bhūta-gaṇa-uragāḥ, paśavaḥ, pitaraḥ, siddhāḥ, vidyādhrāḥ, cāraṇāḥ
all inhabitants of different planets — ŚB 2.6.13-16
rakṣaḥ-gaṇa-bhojanaḥ
Rakṣogaṇa-bhojana — ŚB 5.26.7
yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām
of Yakṣas, Rākṣasas, Piśācas, ghosts and so on — ŚB 5.24.5
rakṣaḥ-gaṇa-īśatām
the power to rule over the Rākṣasa population of Laṅkā — ŚB 9.10.32
rakṣaḥ-gaṇāḥ
being Rākṣasas — ŚB 5.26.31
a band of Rākṣasas (a type of demon) — ŚB 8.10.48
the Yakṣas — ŚB 4.10.20
rakṣaḥ-ghnāni
the sound vibration to kill all danger and bad elements — ŚB 10.6.3
kṛta-rakṣaḥ
in this way invoking the Lord’s protection — ŚB 11.3.49
rakṣaḥ-kṛtam
having been done by the Rākṣasa only — ŚB 9.9.23-24
rakṣaḥ-patiḥ
the master of the Rākṣasas (Rāvaṇa) — ŚB 9.10.18
the leader of the Rākṣasas, Rāvaṇa — ŚB 9.10.21
rakṣaḥ
the inhabitants of the demoniac planet — ŚB 2.10.37-40
ghosts named Rākṣasas — ŚB 6.8.24
the Rākṣasas — ŚB 7.4.5-7
a man-eater — ŚB 9.9.18, ŚB 9.9.22
a Rākṣasa, or man-eater — ŚB 9.9.20-21
those known as Rākṣasas — ŚB 10.6.27-29
(Kṛṣṇa, however, could understand that) he was a demon — ŚB 10.12.25
of the demon (Rāvaṇa) — ŚB 10.56.28
the Rākṣasas (man-eating spirits) — ŚB 10.85.41-43
demons — ŚB 11.14.5-7
rakṣaḥ-svasuḥ
of Śūrpaṇakhā, the sister of the Rākṣasa (Rāvaṇa) — ŚB 9.10.9
rakṣaḥ-vadhaḥ
killing the Rākṣasa (Rāvaṇa) — ŚB 9.11.20
rakṣaḥ-vadhāya
to kill the demon Rāvaṇa — ŚB 5.19.5